________________
પ્રશ્નોત્તર સાર્ધશતક ગુજરાતી અનુવાદ
तत्कालसमायात संख्याऽतीतसुरभूरिभक्तिकुतूहलाकुलित
निस्सपत्न केवल लोकस्य विरचितचारुसमवसरणस्य मिलिताऽपरिमिताऽमरनरतिरवां स्वस्य भाषानुसारिणा महाध्वनिना धर्मकथां कुर्वाणस्यापि न केनचिद् विरतिः प्रतिपन्नाः केवलं स्थितिपालनायैव धर्मकथाभूत् इत्यादि । इत्थमेव श्रीमदभयदेवसूरिकृतस्थानां गवृत्तिपाठोऽपि बोध्यः, श्रीहरिभद्रसूरिकृतावश्यक बृहद्वृत्त्याभिप्रायेण तु तदा देवा एवाजग्मुर्न तु मनुष्यादयस्तथा च संक्षेपतस्तत्पाठ:भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाश्चतुर्विधा उपगता आसन तत्र भव्रज्यादिप्रतिपत्ता न कश्चिद् विद्यते, इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान् इत्यादि यावत् ततो ज्ञानोत्पत्तिस्थाने मुहूर्तमात्रं देवपूजां जीतमिति कृत्वाऽनुभूय देशनामात्रं कृत्वा, असंख्यदेवकोटिपरिवृतो रात्रौ एव विहृत्य द्वादशयोजनान्यतिक्रम्यात्पापापुर्याः, समीपे महसेनवनं प्राप्तः इत्यादि, श्रीमदाचारांगद्वितीयः श्रुतस्कंधे षष्ठाध्ययने पुनरयं पाठः तओ णं समणे भगवं महावीरे उत्पन्ननाणदंसणधरे पुत्रं देवाणं धम्ममाइक्खड़ नओ पच्छामणुस्ताणं तओणं गोयमाईणं समणाणं इत्यादि ।
ભગવાન્ વમાનસ્વામીને તૃભિક ગામની બહાર અસાધારણ અદ્વિતીય કેવલજ્ઞાનના પ્રકાશ ઉત્પન્ન થયા તે