________________
અશુચિ ભાવના.
मेदोमज्जामायुवसाढयं कफकीर्ण । को वा प्राज्ञो देहमिमं वेत्ति पवित्रम् ॥ ४३ ॥
शरीराऽवयवा अप्यपवित्राः । चक्षुयुग्मं दृषिकयाक्तं श्रुतियुग्मं । कीदृव्याप्तं सन्ततलालाकुलमास्यम् ।। नासाऽजस्रं श्लेष्ममलाढयांतरदेशा। गात्रे तत्त्वं नोच्चतरं किञ्चन दृष्टम् ॥ ४४ ॥
___ जिह्वाजठरे किं स्वरूपे । बीभत्सोऽयं कीटकुलागारपिचण्डो । विष्ठावासः पुकसकुण्डाऽपियगन्धः । लालापात्रं मांसविकारो रसनेयं । दृष्टो नांशः कोपि च काये रमणीयः ॥ ४५ ॥
शरीरस्य भयङ्करोगाः। कण्डूकच्छू स्फोटकफाशेव्रणरोगैः। कुष्ठैः शोफैर्मस्तकशुलैर्भयशोकैः ।। कासश्वासच्छर्दिविरेकज्वरशूलैप्प्तो देहो रम्यतरः स्यात्कथमेषः ॥ ४६॥
शरीरस्याऽपवित्रता। यत्सङ्गात्स्याद्भोज्यमुपात्तं रमणीयं । दुर्गन्धाढयं कृमिकुलबहुलं क्षणमात्रात् ॥