SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ અશુચિ ભાવના. मेदोमज्जामायुवसाढयं कफकीर्ण । को वा प्राज्ञो देहमिमं वेत्ति पवित्रम् ॥ ४३ ॥ शरीराऽवयवा अप्यपवित्राः । चक्षुयुग्मं दृषिकयाक्तं श्रुतियुग्मं । कीदृव्याप्तं सन्ततलालाकुलमास्यम् ।। नासाऽजस्रं श्लेष्ममलाढयांतरदेशा। गात्रे तत्त्वं नोच्चतरं किञ्चन दृष्टम् ॥ ४४ ॥ ___ जिह्वाजठरे किं स्वरूपे । बीभत्सोऽयं कीटकुलागारपिचण्डो । विष्ठावासः पुकसकुण्डाऽपियगन्धः । लालापात्रं मांसविकारो रसनेयं । दृष्टो नांशः कोपि च काये रमणीयः ॥ ४५ ॥ शरीरस्य भयङ्करोगाः। कण्डूकच्छू स्फोटकफाशेव्रणरोगैः। कुष्ठैः शोफैर्मस्तकशुलैर्भयशोकैः ।। कासश्वासच्छर्दिविरेकज्वरशूलैप्प्तो देहो रम्यतरः स्यात्कथमेषः ॥ ४६॥ शरीरस्याऽपवित्रता। यत्सङ्गात्स्याद्भोज्यमुपात्तं रमणीयं । दुर्गन्धाढयं कृमिकुलबहुलं क्षणमात्रात् ॥
SR No.022124
Book TitleBhavna Shatak
Original Sutra AuthorN/A
Author
PublisherJivanlal Chhaganlal Sanghvi
Publication Year1938
Total Pages428
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy