________________
(६) अशुचि भावना.
[ આગલી ભાવનામાં બાહ્ય પદાર્થોને ભિન્ન માની તે ઉપરથી મમત્વ ઉતારવા કહેલું છે. મમતાની વસ્તુઓમાં પ્રથમ શરીર છે, તેની સ્થિતિ કેવી a मा सानाभा मतावामा मारी.] .
मत्तमयूरवृत्तम् ।
षष्ठी अशुचिभावना। दृष्ट्वा बाह्य रूपमनित्यं क्षणकान्तं । हे मित्र त्वं मुह्यसि किं फल्गुशरीरे ॥ नान्तर्दृश्यं रोगसहस्राश्रितमेतदेहं निन्धं रम्यमिमं ज्ञः कथयेत्कः ॥४२॥
___शरीरे मोहक वस्तु किमस्ति ? चर्माच्छन्नं स्नायुनिबद्धास्थिपरीतं । क्रव्यव्याप्तं शोणितपूर्ण मलभाण्डम् ॥