SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ (६) अशुचि भावना. [ આગલી ભાવનામાં બાહ્ય પદાર્થોને ભિન્ન માની તે ઉપરથી મમત્વ ઉતારવા કહેલું છે. મમતાની વસ્તુઓમાં પ્રથમ શરીર છે, તેની સ્થિતિ કેવી a मा सानाभा मतावामा मारी.] . मत्तमयूरवृत्तम् । षष्ठी अशुचिभावना। दृष्ट्वा बाह्य रूपमनित्यं क्षणकान्तं । हे मित्र त्वं मुह्यसि किं फल्गुशरीरे ॥ नान्तर्दृश्यं रोगसहस्राश्रितमेतदेहं निन्धं रम्यमिमं ज्ञः कथयेत्कः ॥४२॥ ___शरीरे मोहक वस्तु किमस्ति ? चर्माच्छन्नं स्नायुनिबद्धास्थिपरीतं । क्रव्यव्याप्तं शोणितपूर्ण मलभाण्डम् ॥
SR No.022124
Book TitleBhavna Shatak
Original Sutra AuthorN/A
Author
PublisherJivanlal Chhaganlal Sanghvi
Publication Year1938
Total Pages428
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy