________________
( ११० ) नात्सूक्ष्मसम्पराय इति ॥ २० ॥ उक्तसम्यक्त्वानां कालनियममाह -
अंतमुहुत्तोवसमो, छावलि सासाण वेअगो समओ । साहियतित्तीसायर, खइओ दुगुणो ग्वओवसमो ॥ २१ ॥
व्याख्या - भावितार्थैव । नवरं क्षायिकस्य त्रयत्रिंशत्सागरस्थितिः सर्वार्थसिद्धाद्यपेक्षया । क्षायोपशमिकस्य तु द्वादशदेवलोके द्वाविंशतिसागरस्थितौ वारत्रयगमनापेक्षया ज्ञेयम्, साधिकत्वं तु नरभवायुःप्रक्षेपात् इति ॥ २१ ॥ एषु कतमत्सम्यक्त्वं कतिवारं प्राप्यते : इत्याहउक्कोसं सासायण उवसमिया हुंति पंच वाराओ । वेयगखयगा इक्कसि, असंखवारा खओवसमो ॥ २२ ॥
व्याख्या - उत्कर्षत आसंसारं सास्वादनौपशमिकदर्शने पंचवारं भवतः । एकं तु प्रथमलाभे चतुष्टयं तु श्रेण्यपेक्षम् । वेदकं क्षायिकं चैकश एकवारमेव । क्षायोपशमिकं त्वसङ्ख्यवारं लभ्यत इति || २२ || कस्मिन् गुणस्थाने किं सम्यक्त्वं स्यात् ? इत्याह-
बीयगुणे सासाणो, तुरियाइसु अट्ठिगारचउचउसु । उवसमगखयगवेयगखाओवसमा कमा हुंति ||२३||
व्याख्या - मिथ्यात्वाद्ययोग्यन्तेषु १४ गुणस्थानेषु सास्वादनं सम्यक्त्वम् द्वितीयगुणे स्वस्थानवर्त्तीत्यर्थः । तथा