SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ( ११० ) नात्सूक्ष्मसम्पराय इति ॥ २० ॥ उक्तसम्यक्त्वानां कालनियममाह - अंतमुहुत्तोवसमो, छावलि सासाण वेअगो समओ । साहियतित्तीसायर, खइओ दुगुणो ग्वओवसमो ॥ २१ ॥ व्याख्या - भावितार्थैव । नवरं क्षायिकस्य त्रयत्रिंशत्सागरस्थितिः सर्वार्थसिद्धाद्यपेक्षया । क्षायोपशमिकस्य तु द्वादशदेवलोके द्वाविंशतिसागरस्थितौ वारत्रयगमनापेक्षया ज्ञेयम्, साधिकत्वं तु नरभवायुःप्रक्षेपात् इति ॥ २१ ॥ एषु कतमत्सम्यक्त्वं कतिवारं प्राप्यते : इत्याहउक्कोसं सासायण उवसमिया हुंति पंच वाराओ । वेयगखयगा इक्कसि, असंखवारा खओवसमो ॥ २२ ॥ व्याख्या - उत्कर्षत आसंसारं सास्वादनौपशमिकदर्शने पंचवारं भवतः । एकं तु प्रथमलाभे चतुष्टयं तु श्रेण्यपेक्षम् । वेदकं क्षायिकं चैकश एकवारमेव । क्षायोपशमिकं त्वसङ्ख्यवारं लभ्यत इति || २२ || कस्मिन् गुणस्थाने किं सम्यक्त्वं स्यात् ? इत्याह- बीयगुणे सासाणो, तुरियाइसु अट्ठिगारचउचउसु । उवसमगखयगवेयगखाओवसमा कमा हुंति ||२३|| व्याख्या - मिथ्यात्वाद्ययोग्यन्तेषु १४ गुणस्थानेषु सास्वादनं सम्यक्त्वम् द्वितीयगुणे स्वस्थानवर्त्तीत्यर्थः । तथा
SR No.022122
Book TitlePrakaran Ratna Sangraha
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages180
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy