________________
(१०८) आणुपुत्री, विउविसंघयणपढमवञ्जाई । अन्नयरं संठाणं, तित्थयराहारनामं च ॥५॥ चरमे नाणावरणं, पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं, खवइत्ता केवली होइ ॥६॥" इति श्रेणिः ॥ १८ ॥ चतुष्प्रकारं दर्शनमाहचउहाओ सासायण, गुलाइवमणुव्व मालपडणुव्व । उवसमिआओं पडतो, सासाणो मिच्छमणपत्तो॥१९॥
व्याख्या-चतुर्दा सम्यक्त्वं भवति यदि सास्वादनं प्रक्षिप्यते । तच्चैवम्-आन्तमौहूर्तिक्यामुपशमदर्शनाद्धायामशुद्धपुञ्जजिगमिषया कस्यचिदुत्कर्षतः षडावलिकाशेषायां जघन्यतः समयावशेषायामनन्तानुबन्ध्युदयो भवति, तदुदये चासौ सम्यक्त्वं वमन् गुडवमनवन्मालपतनवद्वा सम्यक्त्वास्वादे जायमाने सास्वादनं सम्यक्त्वं भवति । उपशमसम्यक्त्ववान् पतन् सन् यावदद्यापि मिथ्यात्वं न प्राप्तस्तावत्सास्वादनः ॥ १९ ॥ पञ्चविधत्वमाहवेअगजुअ पंचविहं, तं तु दुपुञ्जक्खयंमि तइयस्स । खयकालिचरमसमए, सुद्धाणुअवेअगो होइ ॥ २० ॥
व्याख्या-वेदकसम्यक्त्वयुतं तत्पश्चविधं भवति । तत्कथं स्यात् ? इत्याह-' तद् वेदकं तु मिथ्यात्वमिश्रलक्षणपुजद्वयक्षये सति तृतीयस्य क्षयकालस्य चरमसमये शुद्धकक्षायोपशमिकपुद्गलबेदनाद्भवति । यथासूक्ष्मलोभखण्डवेद