________________
(१११ ) औपशमिकादीनि चत्वारि सम्यक्त्वानि 'तुर्यादिषु' इति अविरतादिषु अष्टसु उपशान्तमोहान्तेषु, एकादशसु अयोग्यन्तेषु, चतुर्षु चतुर्दा अप्रमत्तान्तेषु भवन्ति, एतत्सत्ताऽवाप्यत इत्यर्थः । कथं ? अविरतायुपशान्तमोहपर्यन्तेषु अष्टसु गुणस्थानकेषु औपशमिकसम्यक्त्वमवाप्यते अविरताद्ययोग्यन्तेषु एकादशसु क्षायिकं सम्यक्त्वं प्राप्यते । अविरताद्यप्रमत्तान्तेषु चतुर्पु वेदकं क्षायोपशमिकमपि प्राप्यते, अतो वेदकक्षायोपशमिकयोस्क्यमेवार्थः । तथा च षडशीतिः-" वेयगखयगउवसमे, चउरो एगार अट्ठतुरियाइ" इति । वेदकक्षायोपशमिकयोश्चात्रैक्यमेव । बन्धस्वामित्वेऽपि यथा-"ओघो वेयगसम्मे, अजयाइचउक्क खाइगे गेघो । अजयादजोगी जाव उ" इत्यादि ।। २३ ॥ व्यवहारसम्यक्त्वभेदानाह-- तस्सुद्धिलिंग लक्खणदूसणभूसंणपभावाँगारा । सदहणजयणभावणठाणविणयगुरुगुणाईयं ॥ २४ ॥ वित्थारं तुह समया, सया सरंताण भव्वजीवाण । सामिय ! तुह पसाया, होउ संमत्तसंपत्ती ॥ २५ ॥ - व्याख्या-जिनजिनमतजिनमतस्थत्रयापरासारत्वचिन्तनमिति शुद्धयः ३ । शुश्रूषा १ धर्मराग २ वैयावृत्त्य ३ रूपाणि लिङ्गानि । शम १ संवेग २ निर्वेदा ३ नुकम्पा ४ स्तिक्यानि ५ लक्षणानि । तथा च योगशास्त्रे द्वितीयप्रकाशे प्रतिपादितं यथार्थविद्भिः श्रीहेमसूरिभिः-" शमसंवेगनिदा