________________
( १०६) विष्कम्भणेनोपशमय्यानिवृत्तिकरणात्परं शुद्धपुञ्जोदये क्षयोपशमसम्यक्त्ववान् भवति ॥ १६ ॥ औपशमिकसम्यक्त्वस्वरूपमाह-- अकयतिपुंजो ऊसरदवईलियदड्डरूक्खनाएहिं । अंतरकरणुवसमिओ, उवसमिओ वा ससेणिगओ॥
व्याख्या-ऊपरक्षेत्रे दवो ज्वालादग्धवृक्षश्चेति ज्ञातद्वयम् । ततो यथा वनदवानल ऊपरक्षेत्र पूर्व दग्धेन्धनं वा प्राप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायति । अतः ' अकृतत्रिपुञ्जः' इति पूर्वोक्तपुञ्जत्रयकरणादर्वागूषरदवज्वालादग्धवृक्षज्ञाताभ्यामन्तरकरणे पूर्वोक्ते 'औपशमिकः' उपशमसम्यक्त्ववान् भवति । इदमौपशमिकमेकवारमेव स्यात् । मोक्षबीजं चेदमौपशमिकदर्शनमुपशभश्रेणावपि स्यात् । तदुक्तम्-" उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो, अखविअमिच्छो लहइ सम्मं ॥१॥" अतः श्रेणिगतं तमाह-'उव' इति स्वश्रेणिगतो वा औपशमिको भवति । तथा हि-"पूर्वज्ञः शुद्धिमान् युक्तो, ह्याद्यैः संहननैत्रिभिः। संध्यायन्नाद्यशुक्लांशं, स्वां श्रेणिं श्रयति क्रमात् ॥ १॥" पूर्वज्ञः इति पूर्वगतः श्रुतधरः, शुद्धिमान् इति अप्रमत्तः। अन्येषां तु मतेऽविरतादयोऽप्यारम्भकाः। ततश्चाप्रमत्तान्तगुणे सप्तकोपशमं विधाय संज्वलनवर्ज २० (विंशति ) मोहनीयप्रकृतीरपूर्वानिवृत्यो