________________
( १०७) रुपशमय्य सूक्ष्मसंपराये लोभाणुत्वं विधायोपशान्तमोहे तमेवोपशमयति । तदुक्तम्-" अपूर्वादिद्वयैकैकगुणेषु शमका क्रमात् । करोति विंशतः शान्ति, लोभाणुत्वं च तच्छमं ॥१॥" तथा प्रथमसंहननवान् उपशमकश्रेण्यपरिसमाप्तौ मृतोऽनुत्तरेषु गच्छति । पुष्टायुस्तु उपशान्तमोहं यावन्मोहनीय शमयति तत्रौपशमिकसम्यक्त्वम् । तदुक्तम्-"शान्तदृग्वृत्तमोहत्वादत्रोपशमकाभिधे । स्यातां सम्यक्त्वचारित्रे, भावश्चोपशमात्मकः ॥ १॥" पतति चायमवश्यम् । यतः-" वृत्तमोहोदयं प्राप्योपशमी च्यवते ततः। अधः कृतमलं तोयं, पुनर्मालिन्यमश्नुते ॥ १॥" अपि च-" सुयकेवलि आहारगउजुमइ उवसंतगावि हु पमाया । हिंडंति भवमणंतं, तयणंतरमेव चउगइया ॥ १ ॥" ननु औपशमिकस्य मुक्तियोग्यत्वमस्ति ? बाढं । तथाहि-लवसप्तमावशेषायुरुपशमकः खण्डश्रेणिक एव पराङ्मुखो वलति सप्तमस्थानं चागत्य पुनः क्षपकश्रेणिमारुह्य लवसप्तकान्तरे क्षीणमोहो भूत्वान्तकृत्केवली स्यादिति । परमेकवारमेव कृतोपशमः क्षपकः स्यान्न तु वारद्वयं कृतोपशमः । तदुक्तम्-" जीवो हु इक्कजम्मंमि, इक्कसि उवसामगो । खयंपि कुजा नो कुजा, दो वारे उवसामगो ॥१॥" अचरमशरीरास्तु पतिता आद्यादिगुणेषु यान्ति । तदुक्तम्-" अपूर्वाद्यास्त्रयोऽप्यूर्द्धमेकं यान्ति शमोद्यताः । चत्वारोऽपि च्युता आद्यं, सप्तमं चान्त्यदेहिनः ॥१॥". तथा-" उवसमसेणि चउकं, जायइ जीवस्स आभवं नृणं ।