________________
(१०५) इदं त्वत्समयवेदिनो दीपकसम्यक् भणन्ति । मिय्यादृष्टेरपि परिणामः कारणे कार्योपचारात्सम्यक्त्वम् ॥१५॥ अपरं भेदत्रयं निरूपयति-- अप्पुव्वकयतिपुंजो, मिच्छमुइण्णं खवित्तु अणुइण्णं । उवसामिअ अनिअघिअकरणाऔं परंखओवसमी।।
व्याख्या--इहापूर्वकरणेन ग्रन्थिभेदं विधाय शेषमिथ्यात्वमोहनीयस्थितेरन्तर्मुहूर्त्तमुदयक्षणादतिक्रम्यानिवृत्तिकरणाध्यवसायेनान्तरकरणं करोति, तच्चान्तर्मुहूर्त्तमात्रप्रमाणम् । तस्मिंश्चान्तरकरणे कृते स्थितिद्वयं भवति । अन्तरकरणादधस्तनी स्थितिरन्तर्मुहूर्त्तप्रमाणा, तस्मादेव चान्तरकरणादुपरितनी द्वितीया । स्थापना-A तत्र प्रथमस्थितौ मिथ्यादृष्टिरेवान्तर्मुहर्तेन तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वम् । तेन चौषधकल्पेन मदनकोद्रवजलवस्त्रस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति । तद्यथा-शुद्धं < अर्द्धशुद्ध अविशुद्धं च । तत्र यदा शुद्धपुञ्ज उदेति तदा शुद्धमिथ्यात्वपुद्गलवेदनात्क्षायोपशामकं दर्शनम् । तल्लक्षणमिदम्-यथा कोद्रवा धौता निर्मदना ईषन्मदना समदनाश्च । जलं वा स्वच्छमीषत्कलुषं [ कलुषं ] च । वस्त्रं वा धौतं निर्मलमीषन्मलिनं मलिनं च भवति तथा 'अपूर्वाः ' पूर्वमकृताः कृतास्त्रयः पुञ्जा येन स तथाभूतो भव्यः उदीर्ण मिथ्यात्वं क्षपयित्वा अनुदीर्ण उदितावस्था