________________
( ४१ ) शतमित्येवं । नरक्षेत्रे हिमांशवः ॥ द्वात्रिंशं शतमर्काश्चि शोनंतेऽदनतेजसः || ४ || नक्षत्राणां पंक्तयश्च । षदपंचाशद्भवेदिह || प्रतिपंक्ति च षट्षष्टिः । षट्षष्टिः स्युरुशून्यपि ॥ २० ॥ जंबूद्वीपस्थतत्तद्वैः । पंक्तत्या चरंत्यमून्यपि ॥ जंबूदीप ग्रहैः पंक्त्या | चरत्येवं ग्रहा व्यपि ॥ ५१ ॥ ग्रहापणं पंतयश्चाव 1 पट्सप्तत्यधिकं शतं । प्रतिपंक्ति च षट्षष्टिः । षट्षष्टिः स्युर्ब्रहा अपि ॥ ९२ ॥ एवं च - भा नां शतानि षत्रिंशत । षमवत्यधिकान्यथ ॥ एकादशग्रदसद - खाः शताः षोमशाश्च षट् || ३ || स्युस्ताराः कोचारे श्रेणि रात्रिदिवस जम्या करे बे. ॥ ४८ ॥ एवीरीते या मनुष्यक्षेत्रमां प्रतिकांतिवाळा एक्सो वत्रीस चंद्रो, ने एकसो बीस सूर्यो शोने वे. ॥ ४५ ॥ वळी वहीं नक्षत्रोनी उपन पंक्तिन े, छाने दरेक पंक्तिमां बास बसत नात्रो ने ॥ ५० ॥ जंबूदीपमां रहेला ते ते नवोनी साधे ते श्रेणिबंध चाले बे, ने एवीरी - ते ग्रहो पण जंबूद्दीपमाना ग्रहोनीसाथे श्रेणिबंध चाले d. ॥ ५१ ॥ वळी यहीं ग्रहोनी एकसो बहोतेर पंक्तिन बे, घने ते दरेक पंक्तिमां बासठ छासठ ग्रहो बे. ॥एशा एवीतेवीससो बन्नु नदवो घने ग्यारह
"