SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ( ४१८ ) विद्याभृ-नेणीनां सर्वसंख्यया || साशीतीनि षट् शतानि | विद्याभृतां पुराणि च ॥ ४४ ॥ अष्टादश सहस्राणि । शतानि सप्त चोपरि ॥ पयोध्यादिराजधान्यः । शतं सप्ततिसंयुतं ॥ ४५ ॥ द्वे पंक्ती श्द चंद्राणां । द्वे च पंक्ती विवस्वतां ॥ एकैकांतरिता एवं । चतस्र इह पंक्तयः ॥ || ४६ ॥ प्रतिपंक्ति च षट्षष्टि - संख्याकाः शशिभास्क राः ॥ सूचीश्रेण्या स्थिता जंबू — दीपेंडुरविनिः समं ॥ ॥ ४१ ॥ एवं पंत्यश्वतस्रोऽपि । पर्यटंति दिवानिशं ॥ मृगयंत्य प्रवाशेष - वंचकं कालतस्करं ॥ ४८ ॥ द्वात्रिंश Pist जुने जीतवानी जमिन होय . ॥ ४३ ॥ याभियोगिक विद्याधरोनी श्रेणि सर्व मलीने छसो एंसी दोय बे, तथा विद्याधरोनां नगरो || ४४ ॥ प्रढार हजारने सातसो. बे, तथा पयोध्याच्या दिक एकसो सीतेर राजधानी बे. ॥ ४५ ॥ वळी हीं चंडोनी बे छपने सूर्योनी पण बे पंक्ति बे, ने वीरीते एकांतरे यहीं चार पंक्ति बे. ॥ ४६ ॥ ते दरेक पंक्तिमा बास बासठ सूर्यचंद्रो बे, तथा तेन जंबूद्दीपमाना सूर्यचंद्रोनी साधे सूचिलिए रहेला . ॥ ४७ ॥ एवीरी सर्वने उगनारा कालरूपी चोरनी जाणे शोध करती होय नहि, तेम ते
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy