________________
(३७०) क्षेत्राणामब्धिदिश्यादि-रंतश्च नृगिरेर्दिशि ॥ २७ ॥ तत्र याम्येषुकारस्यो-जयतोऽप्यर्धयोईयोः । एकैकमस्ति - तं । स्वस्वस्वर्णगिरेर्दिशि ॥ ५५ ॥ सहस्राण्येकचत्वारिं -शबतान्यच विस्तृतं ॥ सैकोनाशीतीन्मुखेंश-शतं च सत्रिसप्ततिः ।। ६० ॥ त्रिपंचाशत्सहस्राणि । द्वादशा पं. चशत्यपि ॥ शतं नवनवत्याब्य--मंशाश्च मध्यविस्तृतिः ॥ ६१ ॥ पंचषष्टिं सहस्राणि । योजनानां चतु शती॥ पट्चत्वारिंशां लवांश्च । त्रयोदशांतविस्तृतिः ॥ ६ ॥ म. शो , ते बसोबारांशजेवडा , तथा क्षेत्रोनी आदि समुडतरफ बने अंत मानुषोत्तरपर्वततरफ ॥ १७ ॥ तेमां दक्षिणतरफना इषुकारपर्वतनी बन्ने बाजुए बन्ने अ. धविजागोमां पोतपोताना मेरुपर्वतनी दिशातरफ एकेकुं भरतक्षेत्र ने.॥ एए॥ ते क्षेत्र मुखगागमां एकतालीस हजार पांचसो नंगणाएसी जोजन थने एकसो तहोतेर अंशोना विस्तारखाळू . ॥६० ॥ तेना मध्य नागनो वि. स्तार त्रेपन हजार पांचसो बार जोजन अने एकसो न वाणु अंशोनो ने. ।। ६१ ।। पांसठ हजार चारसो उताली. स जोजन थने तेर अंशोजेटलो तेना मानो विस्तार
॥ ६ ॥ तेना मध्यभागमां वैताब्यपर्वत , अने ते