________________
( 399 )
1
णि पूर्ववत् || १३ || धातकीखंड स्थवर्ष - धर द्विगुणविस्तृ ताः ।। नवंत्यत्र वर्षधरा । उच्चत्वेन तु तैः समाः ॥ २४॥ एवमत्रेषुकाराज्यां । सढ वर्षमहीभृतां ॥ विष्कंनसंकलनया । नगरुहं भवेदियत ॥ १९ ॥ तिम्रो लक्षा योजनानां । पंचपंचाशदेव च ॥ सहस्राणि चतुरशी - यधिका नि शतानि षट् ॥ ९६ ॥ याद्यमध्यांत्यपरिधौ । प्राग्वदेतेन वर्जिते ॥ द्वादश द्विशतक्षुमाः । कल्प्यते प्राग्वदं शकाः || १ || वर्षवर्षधरभागकल्पना त्वत्र धातकीखम वद् ज्ञेया. द्वादशदिशतास्ते । येऽवांशा योजनोपरि ॥ || १३ || धातकीखना वर्षधरपर्वतो बेवा विस्तारवाळा, पाने उंचाइमां तेजसरखाज यहींना वर्षधरपर्वतो बे ॥ ९४ ॥ एवीरी बन्ने इषुकारपर्वतोसहित वर्षधरप-. तोनी पहोळाइनो सवाळो करवाथ। तेनथी रोकायेनुं क्षेत्र नीचेमुजब प्रमाणवाळु थाय बे ॥ १५ ॥ त्रण ला ख पचावन हजार छसो चोर्यासी जोजनजेनुं थाय े. ॥ ५६ ॥ पूर्वनीपेठे ते शिवायना खाद्य, मध्य छाने - यना वेरावामां गलनी पेठे बसो बार नागो कल्पवा. || ७ || क्षेत्र तथा वर्षधरपर्वतोना जागोनी कल्पना तो यहीं धातकीखमनीपेठे जावी. जोजनपर यहीं जे -