________________
(३७) ध्यभागेऽस्य वैताब्यो । लदाण्यष्टौ स चायतः॥ धानकीखंडवैताब्य-क्षं त्विह जाव्यतां ॥ ६३ ॥ श्रन्येऽपि दीर्घ वैताब्याः । स्युः सप्तषष्टिीदृशाः ॥ जरतैरवतक्षेत्रविदेहविजयोनवाः ॥ ६४ । उत्तरार्धमध्यखंडे । गांगसैं धवकुंम्योः ।। मध्ये वृषाकूटोऽस्ति । जंबूढीपर्ष नाद्रिवत ।। ॥ ६५ ॥ पर्यतेऽस्य ततः शैलो। हिमवान्नाम वर्तते ।। यायामतोऽष्टौ लदाणि । विष्कंनतो जवेदियान ॥६६॥ योजनानां हिचत्वारिं-शबता दशसंयुताः॥ चतुश्चत्वा. रिंशदंशा-श्चतुरशीतिनिर्मिताः ॥ ६ ॥ तस्योपरि पद्म पाठ लाख जोजन लांबो जे. अने बाकीने तेनुं वर्णन घातकीखममाना वैताब्यनीपेठे अहीं नावी लेवं. ॥३॥ वळी बीजा भरत, ऐवतक्षेत्र, विदेह तथा विजयोमा आ. वेला सडसठ दीर्घवैताब्यो पण एवाज जाणवा. ॥६॥ उत्तरार्धना मध्यभागमां गंगा अने सिंधुना कुंडोनी बच्चे जंबूद्दीपमाना ऋषनाचलनीपेरे वृषनकूट ने. ॥ ६१ ॥ पजी तेने वेडे हिमवान नामे पर्वत , ते पर्वत श्राप लाख जोजन लांबो ने, तथा तेनी पहोनइ नीचेमुजब .॥ ६६ ।। अने ते बेतालीससो दश जोजन तथा च. मालीस चोर्यासीया जागोजेटली ने. ॥ ६७ ॥ तेनापर