________________
( ३६०), च्चयाख्यं नैऋत्यां । वेलंबस्यानिलेशितुः ॥ नाना वेलंब सुखद-मित्यप्येतन्निरूपितं ॥ १५ ॥ पूर्वोत्तरस्यां च कूटं । सर्वस्त्राभि, नवेत् । तत्सुपर्णकुमारेंद्र-वेणुदालेः किलास्पदं ॥ २३ ॥ तथापरोत्तरस्यां स्या-त्तद्रनसंचयानिधं ॥ प्रनंजनपराख्यं च । प्रनंजनसुरेशितुः ॥ २४ ॥ श्रत यद्यपि रत्नादीनि चत्वारि कूटानि स्थानांगसूत्रे चतुर्दिश मुक्तानि, तथाढि-माणुसुत्तरस्स णं पवयस्स चनहिसि चत्तारि कूमा प० तं० रयणे रयणुच्चये सत्वरयणे स्यणसं गरुम्ना स्वामी वेणुदेवने रहेवाना स्थानकरूप ने. ॥१॥ नैऋत्यखुणामां वायुकुमारना स्वामी वेलंवर्नु रनोचय नामर्नु शिखर ने, वळ) तेनुं वेलंबसुखद एवं बीजं नाम प. ण कहेछु बे. ॥ ॥ ईशानखूणामां सर्वरत्न नामर्नु शिखर , के जे सुपर्णकुमारोना इंद्र वेणुदालीना स्था. नरूप . ॥ २३ ॥ तथा वायव्यखुणामां प्रनंजन ने बीजु नाम जेर्नु, एवं रत्नसंचय नामर्नु प्रभंजनदेवेंना स्थान रूप जे. ॥ २४ ॥ जो के अहीं रत्नादिक चारे शिखरो स्थानांगसूत्रमा चारे दिशा-मां कहेला ने, जेमके'मानुषोत्तरपर्वतनी चारे दिशानमां चार शिखरो कहेलां बे, जेवांके रत्न, रत्नोच्चय, सर्वरत्न अने रत्नसंचय ' तोपण