________________
.
.
.
( ३६७ ) चए इति ' तथाप्येतत्सूत्रं श्रीयनयदेवसूरिनरेवं व्या ख्यातं, तथाहि-श्ह च दिग्ग्रहणेऽपि विदिदिवति दृष्टव्यं, तथा एवं चैतव्याख्यायते, द्वीपसागरप्रज्ञप्तिसंग्रहण्यनुसारेणेत्यादि. चतुर्दिशमिहैकैकः । कूटे नाति जिनालयः ॥ दिशां चतसृणां रत्न-किरीट व जासुरः ॥१॥ तथोक्तं वीरंजयक्षेत्रसमाससूत्र–चनसुवि नसुयारेसु । शकिकं नरनगंमि चत्तारि ॥ कूडोवरि जिणनवणा । कु. लगिरिजिणभवणपरिमाणा ॥ १ ॥ इति. सादान यद्यपि प्रोक्तः । सिद्धांतेऽत्र जिनालयः । तथाप्यागमवाग्लिं.. श्रीअभयदेवमूरिजीए ते सूत्रनी नीचेमुजब टीका करेली ने, ते कहे -अहीं दिशानुं ग्रहण कर्यु , तो पण तेन विदिशामां ने, एम जाणवू. माटे द्वीपसा. गरप्राप्ति तथा संग्रहणीने अनुसारे तेनी तेमुजब टीका बे. अहीं ते शिखरपर चारे दिशा-मां ते चारे दिशानना रत्नना मुकुटजेवो तेजस्वी एकेको जिनप्रासाद शोने . ॥ १ ॥ तेमाटे वीरंजयक्षेत्रसमाससूत्रमां का ने के-ते मानुषोत्तरपर्वतपर चारे दिशा-मां शिखरोपर कुलगिरिपर रहेला जिनभवनजेवमां जिनमंदिरो .॥ ॥१॥ इति. अहीं सिद्धांतमां जो के सादात जिनाल