SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ (३६७) डपैश्चैष मंडितः ॥ १७ ॥ कूटैः षोमशनिश्चैष । समंतागा. त्यलंकृतः ॥ नानारत्नमयै रम्यैः । प्राकारोऽट्टालकैखि ।। ॥ १७ ॥ त्रयं त्रयं स्यात्कूयानां । पंक्त्या दिशां चतुष्टये॥ हादशाप्येकैकदेवा–घिष्टितानि नवंत्यथ ॥ १० ॥ नक्तं च स्थानांगवृत्तौ पुवेण तिन्नि कूडा । दाहिणन तिन्नि तिन्नि अवरेए॥ उत्तरले तिन्नि भवे । चनदिसि माणुसनगरसत्ति ॥ ५० ॥ विदिक्षु चत्वारि तत्रा-नेय्यां रत्नानिधं भवेत ॥ निवास नृतं तदेणु-देवस्य गरुडेशितुः ।। २१ ॥ रत्नो. नितो थयेलो . ॥ १७ ॥ फरुखानवडे जेम किल्लो, तेम ते पर्वत फरता नानाप्रकारना रनोना मनोहर शोळ शिखरोवडे शोनितो थयेलो . ॥ १७ ॥ चारे दिशा मां श्रेणिबंध त्रण त्रण शिखरो, अने ते बारे शि. खरो एकेका देवथा अधिष्टित थयेला . ॥ १७ ॥ ते माटे स्थानांगनी टीकामां कडं ने के मानुषोत्तरपर्वतनी चारे दिशाजमानी पूर्वदिशामां त्रण, दक्षिणमांत्रण, पश्चिममांत्रण बने उत्तरमांत्रण शिखरो ने. ॥ २० ॥ विदिशा मां बाकीनां चार शिखरो बे, तेनमाथी अमिखुणामां रत्न नामनुं शिखर , के जे
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy