________________
(३६६) –दशोचं वलयाकृति ॥ प्रकल्प्या िततोऽस्यान्यं-तसधै पहते सति ॥ १४ ॥ विस्तारमधिकृत्याय । शेषस्ति टति यादृशः ॥ तादृशोऽयं संप्रदायात । प्रज्ञतो मानुषोत्तरः ॥ १५ ॥ वसंत्यस्योवं सुपर्ण-कुमारा, निर्जरा बहिः, ॥ मध्ये मनुष्याश्चेत्येष । त्रिधा गिरिरलंकृतः ॥ १६ ॥ तथोक्तं जीवानिगमसूत्रे-माणुसुत्तरस्स णं पवयस्स अं. तोमायाप्पिं सुवमा बाहिं देवा इति' जांबूनदमय श्चित-मणिरत्नविनिर्मितैः ।। लतागृहैर्दीर्घिकानि-मेंश्राकारवाळा पर्वतने कल्पीने, तेमांथी तेना वचला अ. र्धभागने बाद करते बते, ॥ १४ ॥ विस्तारनी अपेदाये जे बाकी रहे, तेवो आ मानुषोत्तरपर्वत संप्रदायधी कहेलो . ॥ १५ ॥ आ पर्वतना जपरना नागमां सुपर्णकु. मारो रहे , घने बहार देवो रहे , अने मध्यभागमा मनुष्यो रहे ने, एवी रीते ते पर्वत त्रण विजागोथी शोभितो थयेलो . ॥ १६ ॥ ते माटे जीवानिगमसूत्रमां कडं ने के-मानुषोत्तरपर्वतना मध्यभागमां मनुष्यो, न. परना नागमां सुपर्णकुमारो तथा बहारना नागमां देवो रहे . सुवर्णमय एवो ते पर्वत विविधप्रकारनां मणिरनोनां बनेलां लतागृहोथी, वावोथी अने मंझपोथी शो