________________
(३५६) न-त्रिंशदाश्च कीर्तिताः ॥ तरंगिणीनामेतस्मिन् । द्वीपे मतांतरे पुनः ॥ ६६ ॥ पंचत्रिंशलदाणि । चतुर. शीतिः सहस्रकाश्चैव ॥ इह संभवंति सरितां । तत्वं विदं. ति तत्वज्ञाः ।। ६७ ॥ विदेहयुग्मे प्रत्येकं । स्युः कुंमान्यष्टसप्ततिः ॥ हे द्वे च शेषवर्षेषु । शतमेवमशीतियुक् ॥ ॥ ६० ॥ एतेऽद्रयो हृदाः कूटाः । कुंमान्येतान्ययापगाः॥ स्युर्वेदिकावनोपेता-स्तत्स्वरूपं तु पूर्ववत् ॥ ६॥ ॥ एषां याम्योदीच्यवर्ष-सरिबैलादिवर्तिनां ॥ विजयस्वर्गिवत्प्रौढ-समृद्धीनां सुधाभुजां ॥ ७० ॥ दक्षिणस्यामुदीच्यां च नदीन कहेली, वळी मतांतरे, ॥६६॥ पांत्रीस लाख चोर्यासी हजार नदीन यहीं संनवे , बाकी तत्व तो केवली जाणे . ॥ ६७ ॥ बन्ने विदेहमां दरेकमां अठो. तेर कुंमोबे, अने बाकीनां क्षेत्रोमां बे बे , एवी रीते सर्व मलीने एकसोएंसी कुंडो . ॥ ६७ ॥ ए सघला प. वतो, हृदो, शिखरो, कुंडो तथा नदीन वेदिका अने व. नोवाळी , तथा तेननुं स्वरूप पूर्वनीपेठे . ॥ ६ ॥ दक्षिण अने उत्तरतरफनां क्षेत्रो. नदीन तथा पर्वतया दिकमां रहेला, तथा विजयदेवनीपेठे यतिसमृध्विाळा देवोनी ॥ ७० ॥ जंबूढीपमा रहेला मेरुथी ददिणे अने
-