________________
॥ तत्रेषुकारकूटानां । मानं तु नोपलन्यते ॥ ६१ ॥ च. तुःषष्टौ विजयेषु । भरतैरखतेषु च ॥ स्युरष्टषष्टिलषनटा एकैकनावतः ॥ ६ ॥ धातक्यादिषु चतुष्के । दयो. श्व नऽसालयोः ॥ अष्टाष्टेति च सर्वाग्रे । कूटाः षोडश शतं ।। ६३ ॥ एतेषां वक्तुमुचिते । पर्वतत्वेऽपि वस्तुतः ॥ कूटत्वव्यवहारस्तु । पूर्वाचार्यानुरोधतः ॥ ६४ ॥ महाहृदा दादशैव । विंशतिश्च कुरुहृदाः ॥ श्रीहीधृतिकीर्तिबु. हि-लक्ष्मीनां च यं यं ॥ ६५ ॥ सहस्रा बादशैको कारपर्वतना शिखरो नेळववाथी नवसो चमालीस श्राय, तेमांथी चुकारपर्वतना शिखरोनुं प्रमाण मलतुं नथी. ॥ ६१ ॥ चोसठ विजयोमां अने जरत तथा ऐवतमांएकेक लेखे यमसठ वृषन्नकूटो ने. ॥ ६ ॥ धातकीया. दिक चारमां, तथा बे भद्रशालोमां आठ पाठ होवाथी सर्व मलीने एकसो शोळ कूटो . ॥ ६३ ॥ मुख्यत्वे करीने तो तेजने पर्वतो कहेवा नचित , तोपण पूर्वाचार्योना अनुरोधथी तेजनो शिखररूपे व्यवहार चाले ने. ॥ ६४ ॥ बार महाहृदो, वीश कुरुहृदो, तथा श्री, ही, धृ. ति, कीर्ति बुधि अने लक्ष्मीना बे बे हृदो . ॥ ६१ ।। या द्वीपमां सर्व मलीने जंगणवीस लाख बार हजार