SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ (३१७) । जंबछीपस्थमेरुतः ॥ अन्यस्मिन् धातकीखंडे । राजधान्यो जिनैः स्मृताः ॥ ११ ॥ श्रेण्यश्चतस्रः प्रत्येकं । वैता. ढयेष्विति मीलिताः ॥ श्रेण्यो जति दीपेऽस्मिन । दिशती सदिसप्ततिः ॥ ७१ ।। दशोत्तरं पुरशतं । प्रतिवैताब्य. मित्यतः ॥ तेषां सहस्राः सप्त स्युः । साशीतिश्च चतुःशती॥ ॥ जघन्यतोऽष्टेह जिना भवेयु-रुत्कर्षतस्ते पुनरष्टषष्टिः ॥ जघन्यतः केशवचक्रिरामा । अष्टावथोत्कृष्ट पदे तु षष्टिः ॥ १३ ॥ सहादशा स्युर्निधयोऽत्र षदाती। प्रकर्षतस्तान्युपजोगजांजि तु ॥ दिविंशतिः पंचशतानि व नत्तरे वीजा धातकीखंडमां राजधानीन जिनेश्वरोए क. हेली . ॥ ११ ॥ दरेक वैताब्यपर चार चार श्रेणिनेने, तेथी सर्व मलीने या हीपमां बसो बहोतेर श्रेणिन . ॥ ७१ ॥ दरेक वैताब्यपर एकसो दश नगरोने, तेथी सर्व मलीने त्यां सात हजार चारसो एंसी नगरो. ॥ ॥ ॥ यहीं जघन्यथी पाठ अने नत्कृष्टा श्रमसठ जिनेश्वरो होय , तेमज वासुदेव, चकी अने बलदेवो जघन्यथी पाठ थने उत्कृष्टा साठ होय . ॥ ३ ॥ यही नत्कृष्टां उसो बार निधानो , तेमाना पांचसो चालीस नपजोगमां थावे , तथा जघन्यथी बहोतेर
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy