________________
( ३३४ ) कालोद - वलयान्यं तरस्पृशां ॥ लध्वी निषधनीलांते । गुर्वी सा सरिदंतिके || ६ || तथोक्तं वीरंजयक्षेत्रसमासवृ त्तौ तथा वनमुखानां विस्तारो द्विगुण उक्तः, परं लबपोधिदिशि वनमुखपृथुक्त्वं विपरीतं संभाव्यते, यथा नद्यते कलाइयं, गिर्येते चतुश्चत्वारिंशदधिकान्यष्टपंचाशइतानि पृथुत्वमिति संप्रदाय इति बृहत्क्षेत्रसमासवृत्तौ तु एषां जघन्यं मानं नीलवन्निषधांते, शीताशीतोदोपांते चोत्कृष्टमुक्तं, न च कश्चिद्दिशेषोऽनिहितः अथ देवोत्तरकु नागने स्पर्श करनारां बीजां वनमुखोनो ते विस्तार नि: पधाने नीलपर्वतोपासे जघन्य ने नदीनपासे न कृष्ट वे. ॥ ६७ ॥ तेमाटे वीरंजयक्षेत्रसमासनी टीकामां कां वे केवळी वनमुखोनो विस्तार बमणो को बे, परंतु लवणसमुनी दिशामां ते वनमुखोनो विस्तार वि परीत संभवे वे, जेमके नदीनने वेडे बे कला वे, ने पर्वतोने वेडे वावसो चमालीस जोजननो विस्तार बे, एवो संप्रदाय के. ने बृहत्क्षेत्रसमासनी टीकामां तो नील ने निषपर्व तपासे तेनुं जघन्य प्रमाण े, त था शीता छाने शीतोदाप्रते उत्कृष्टुं प्रमाण कांबे, प रंतु तेमां कहूं विशेष कां नथी. दवे देवकुरु ने -
अ·