________________
.
(३३५) रु क्षेत्रसीमाविधायिनः ॥ गजदंताकृतीन शैलान् । च. तुरश्चतुरो बुंवे ॥ ७० ॥ तत्र देवकुरूणां यः । प्रत्यग्वि. द्युत्पनो गिरिः । तथोत्तरकुरूणां च । प्रत्यग यो गंधमा. दनः ।। ११ ॥ दावण्यायामत मौ. । षट्पंचाशत्सहस्रकाः ॥ लदास्तिस्रो योजनानां । सप्तविंशं शतयं ॥१२॥ अथ देवकुरूणां प्रा-गिरिः सौमनसोऽस्ति यः ।। तथो. त्तरकुरूणां प्रा-पर्वतो माव्यवांश्च यः ॥ १३ ॥ एतावायामतः पंच-लदा एकोनसप्ततिः ॥ सहस्राणि योजनानां । द्विशत्येकोनषष्टियुक् ॥ १४ ॥ इदं प्रमाणं पूर्वा त्तरकुरुक्षेत्रनी सीमा करनारा गजदंतसरखी आकृतिवाळा चार चार पर्वतोनुं वर्णन करुं . ॥ ३० ॥ तेमांथी दे. वकुरुनी पश्चिमे विद्युत्प्रभ नामनो जे पर्वत , तेमज उत्तरकुरुनी पश्चिमे गंधमादन नामनो जे पर्वत बे, ॥ ॥ ११ ॥ ते बन्ने पर्वतोनी लंबाश्त्रणलाख उपन हजार बसो सतावीश जोजननी . ॥ १५ ॥ वळी देवकुरुनी पूर्व जे सौमनस नामे पर्वत , तथा उत्तरकुरुनी पूर्वे जे माव्यवान नामे पर्वत , ॥ १३ ॥ तेन बत्रेनी लंबार पांच लाख नगणोतेर हजार बसो जंगणसाठ जो. जननी . ॥ १४ ॥ या प्रमाण विद्वानोए पूर्वार्धमां जा..