SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ (१७) रिः॥ प्रतिमाभिरिव श्राध-धर्मः शर्मददर्शनः ॥ ७० ॥ आद्य सिहायतनाख्यं । पूर्ववारिधिसन्निधौ । दितीयं शिखरिस्वर्गि-कूटं शिखरिसंझकं ॥ ११ ॥ तृतीयं हैरण्यवत-कूटं तत्स्वामिदैवतं ॥ तुर्य सुवर्णकूलाख्यं । तन्नदी. देवतास्पदं ॥ ७२ ॥ दिक्कुमार्याः सुरादेव्याः । पंचमं च तदाख्यया ॥ षष्टं रक्तावर्तनाख्यं । लक्ष्मीकूटं च सप्तमं ।। ॥ ७३ ॥ रक्तवत्यावर्तनाख्यं । प्रज्ञप्तं कूटमष्टमं । श्लादे. व्या दिक्कुमार्या । नाम्ना च नवमं मतं ॥ १४ ॥ दशमं धर्म जेम प्रतिमानवडे तेम या पर्वत फरता अग्यार शिखरोयो शोनितो . ॥ ७० ॥ तेमां पहेबु पूर्वसमुद्रनी पासे सिघायतननामनुं शिखर ने, बीजु शिखरिनामना देवन शिखरिनामे शिखर . ॥ ११ ॥ त्रीजु हिरण्यवत. क्षेत्रना स्वामिनुं हैरण्यवतनामनुं शिखर , अने चो) सुवर्णकुलानदीनी देवता- सुवर्णकूलनामर्नु ॥ ७ ॥ पांचमुं सुरादेवीनामनी दिक्कुमारीनुं ते नामनुं शिखर ने, अने हुं रक्तावर्तननामनु, अने सातमु लदमीकूटः नामनुं . ॥ १३ ॥ आठमुं रक्तवत्यावर्तन नामनुं कहेबु के, तथा नवमुं श्लादेवी दिक्कुमारीनुं ते नामनु कहुं . ॥ १४ ॥ दशमुं ऐरावत नामना देवथी पाश्रित थयेवू
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy