SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ( ११ ) नदीच्यां हैरण्यवता – दपागैवतादपि ॥ षष्टो वर्ष - वतक्षेत्रं ॥ · धरः ख्यातः । शिखरी नाम पर्वतः || ६६ || ज्ञेयः शिखरिशब्देन । वृक्षस्तदाकृतीनि च । नयांसि रत्नकूटानि । संत्यत्रेति शिखर्यसौ || ६ || संत्येकादश कूटानि । वयमाणानि यानि तु ॥ तेज्योऽमुन्यतिरिक्तानि । कूटानीति विभाव्यतां ॥ ६८ ॥ अन्यथा सर्वशैलानां । यथो कूटयोगतः ॥ शिखरित्वव्यपदेशः । संभवन् केन वार्यते || ६ || स चैकादशनिः कूटैः । परितोऽलंकृतो गि. केवली जाणे. एवीरीते हैरण्यवतक्षेत्रनं वर्णन जाणवुं. हैरण्यवतथी उत्तरे तथा ऐखतथी दक्षिणे बो शि खरी नामनो वर्षधर पर्वत कहेलो बे ॥ ६६ ॥ शिखरि - शब्दवडे वृक्ष जाणवो, छाने तेवा व्याकारनां यहीं घ णां रत्नमय शिखरो बे, अने तेथी ते शिखरी पर्वत क वाय बे ॥ ६१ ॥ जे शिखरो दवे वर्णवाशे, तेथी प. ए या अग्यार शिखरो व्यतिरिक्त बे, एम जावं. ॥ ॥ ६८ ॥ नहितर यथोक्तशिखरना योगी सर्व पर्वतोने लागुपमती शिखरीपणानी व्यवस्था कोण निवारी शके ? ॥ ६० ॥ सुख प्रापनारुं बे सम्यक्त्व जेमां एवो श्रावक
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy