SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ( १६ ) यस्ते देवोऽरुणाख्योऽत्र । स्वामी पब्योपमस्थितिः ॥ जंबूदीपेऽन्यत्र नग - र्युदीव्यामस्य मेरुतः ॥ ६४ ॥ शेषमस्य स्वरूपं तु | गंधापातिनद्रवत् । एवं चत्वारोऽपिवत- वैताढ्या रात्निकाः समाः ।। ६२ ।। एवं च क्षेत्रविचारसुववृत्त्यभिप्रायेण हैमवते शब्दापाती. हैरण्यवते विकटापाती, दविर्षे गंधापाती, रम्यके माव्यवानिति वृत्तवैता - ढ्यानां व्यवस्था. जंबूदीपप्रज्ञप्यभिप्रायेण तु हैमवते श दापात दविर्षे विकटापानी, रम्यके गंधापाती, हैरण्यवते माल्यवानिति व्यवस्थेत्यत्र तत्त्वं सर्वविद्देद्यं इति हैरण्ययुवाळो देव रहे बे, घने तेनी राजधानी बीजा जंबूद). मां मेरुथी उत्तरे वे. ॥ ६४ ॥ बाकीनुं तेनुं सघळु स्वरूपगंधापातिपर्वतनीपेठे जाणवुं, एवीरीते ते चारे वृत्तवैताढ्यो सरखा तथा रत्नोना बनेला बे ॥ ६५ ॥ एवी ते क्षेत्र विचारसूत्रवृत्तिनिप्राये हैमवतमां शब्दापा ती, हैरण्यवतां विकटापाती, हरिवर्षमां गंधापाती तथा रम्यकमां माल्यवान, एरीतनी वृत्तवैताढ्योनी व्यवस्था के. परंतु जंबूद्दीपपन्नत्तिने निप्राये तो हैमवतमां शब्दापाती. हरिवर्षमां विकटापाती, रम्यकमां गंवापाती तथा ढैरयवतमां माल्यवान एव । व्यवस्था बे, माटे यहीं तत्व
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy