________________
(UG) ॥ एG ॥ सहस्रैः पंचदशनि-र्युक्तं सदादयं भवेत् ॥ लघुकुंभैरियडुछ-मेकैकस्यांतरस्य वै ।। ए ॥ शेष सहस्राश्चत्वारो। दिशती पंचषष्टियुक् ॥ रु कथंचित्तत्प्रौढकुंनांतरं मिथोंतरैः ।। १०० ॥ परिर्वधमानत्वा-त्पंक्तौ पंक्तौ यथोत्तरं ॥ एकैककलशस्यापि । वृधिर्वाच्या वचस्विन्निः ॥१॥ ततः पंक्तौ हितीयस्यां । हे शते षोडशो. त्तरे ॥ पंक्तौ नवम्यामेवं स्यु-स्त्रयोविंशं शतद्वयं ॥२॥ एकसप्तत्युपेतानि । शतान्येकोनविंशतिः ॥ एकैकस्मिन्नं तरे स्यु-लघवः सर्वसंख्यया ॥ ३॥ चतुर्णामंतराणां च थी, ॥ ए ॥ बे लाख पंदर हजार थाय ने, अने ते. ट्यु एकेका महाकलशन अंतर नाना कलशोथी रोकायेवं . ॥ एए॥ श्रने बाकीनुं चार हजार बसो पांसठ जोजनजेटबुं महाकलशोनुं अंतर कोकरीते परस्पर अंतरोथी रोकायेवं ॥ १०० ॥ वेरावाना वधाराथी जत्त. रोत्तर दरेक पंक्तिमा एकेका कलशनी वृद्धि विद्वानोए भावी लेवी. ॥ १॥ पजीबीजी पंक्तिमां बसो शोळ हो. बे, अने एवीरीते नवमी पंक्तिमा बसोवीस होय .॥ ॥२॥ एवीरीते एकेका यांतरामां सर्व मली जंगणीससो एकोतेर नाना कलशो होय . ॥ ३ ॥ एवीरीते ते