________________
( श्वए) । मिलिताः सर्वसंख्यया ॥ स्फुरचतुरशीतीनि । स्युः श. तान्यष्टसप्ततिः ॥ ४ ॥ अयं च संप्रदायो ‘विरंजय सेहरे' त्यादिक्षेत्रसमासवृत्त्यजिप्रायेण, बृहत्क्षेत्रसमासवृत्तौ जीवाभिगमवृत्त्यादौ त्वयं न दृश्यते. लघुपातालकलशा। यमी सर्वेऽप्यधिष्टिताः ॥ सदा महर्षि कैर्देवैः । पव्योपमार्धजीविभिः ॥ ५॥ अयं क्षेत्रसमासवृत्त्याद्यन्निप्रायः, जीवानिगमसूत्रवृत्तौ च अर्धपव्योपमस्थितिकानिर्देवता निः परिगृहीता श्युक्तं. शतयोजनविस्तीर्णा । एते मूले चारे अांतरानमां सर्व मलीने अठोतेरसो चोर्यासी ना. ना कलशो थाय .॥४॥ आ संप्रदाय विरंजय सेहर' इत्यादि क्षेत्रसमासनी टीकाने अभिप्राये , परंतु बृहत्क्षेत्रसमासवृत्ति तथा जीवानिगमनी टीकायादिकमां ते देखातो नथी. या सघला नाना पातालकलशो म. हाऋध्विान तथा अर्धपत्योपमना घायुवाळा देवोथी हमेशां अधिष्टित थयेला . ॥ ५॥ या यभिप्राय क्षे. वसमासनी टीका यादिकनो ने, घने जीवाभिगमनी टीकामां तो अर्धपश्योपमना बायुवानी देवीनधी ते था विष्टित थयेला , एम कडं ले. ते लघुपातालकलशो मूळ तथा मुखपर एकसो जोजन पहोळा, मध्य नागमां