________________
(२४)
तं ॥ ५३॥ अष्टौ लदाः षष्ट्यधिकाः । सहस्राः सप्तस. ततिः ॥ नागे चतुर्निरेतेषां । लब्धं तत्रांतरं नवेत् ॥ ॥ ए ॥ लदादयं सहस्राणा-मेकोनविंशतिस्तथा ।। सपंचषष्टिदिशती । कुंनानां महतां पृथक् ॥ ५५ ॥ च. तुलप्यंतरेष्वेषु । पंक्त्यो नव नव स्थिताः॥ लघुपाताल कुंजाना-मांद्यपंक्तौ च ते स्मृताः ॥ ६ ॥ प्रत्येकं दे शते पंच-दशोत्तरे किलांतरं ॥ पूर्वोक्तं गुरुकुंनानामेवमेभिश्च पूर्यते ॥ ए ॥ एकैकस्योदरव्यासः । सहस्रयोजनात्मकः ॥ ततः शतदयं पंच-दश सहस्रतामितं सीतोतेर हजार घने साठनी रकम रहे, तेने चारे नां. गवायी जे थावे तेटवू अंतर नीचेमुजब थाय, ॥ ॥ ए ॥ बे लाख नगणीस हजार बमो पांसठ जोज. नजेटबुं ते महापातालकुंभो अंतर . ॥ ५५ ॥ हवे ते चारे यांतरानमां नाना पातालकुंनोनी नव नव पं. तिन रहेली , तेमां पहेली पंक्तिमां ॥ ६ ॥ दरेकमां बसो पंदर कलशो ने, घने एवी रीते ते कलशोथी पूर्व कहेगुं महाकुलशोनू अंतर पूरायेद्धं बे. ॥ ए॥ ते दरेक कलशना पेटारनो व्याम एक हजार जोजन नो , अने तेथी ते बसो पंदरने एक हजारे गुणवा