________________
२१४. 3727171
लोपकुल नान्यार्द्रा भिजिन्मैत्राणि वारुणमिति, कुलादिप्रयोजनं त्विदं - पूर्वेषु जाता दातारः । संग्रामे स्थायिनां जयः ॥ प्रन्येषु त्वन्यसेवार्त्ता । यायिनामसदाजयः ॥ ॥ ६२ ॥ इति कुलाद्याख्यानिरूपणं ॥
धनिष्टाथोत्तराद्र - पदाश्विनी च कृत्तिकाः ॥ मा र्गः पुष्पश्चैव मघा । उत्तराफाल्गुनीति च ।। ६३ ।। चि. वा विशाखा मूलं चो - तराषाढा यथाक्रमं ॥ श्रावणादिमासराकाः । प्रायः समापयंति यत् ॥ ६४ ॥ तत एव उपकुलनक्षत्रो वे ॥ ६१ ॥ वळी यार्द्रा, अभिजित, मै. त्राने वारुण ए कुलोपकुलनवो वे, कुखादिकनुं प्रयोजन नीचेप्रमाणे - कुलनात्रोमा जन्मेलान दातार थाय बे, ने संग्राममां जवाथी तेजनो जय थाय बे, छाने बीजां नात्रोमा जन्मेलान परसेवाथी पीडाये. ला, तथा संग्रामादिकमां जवाथी तेजने हमेशां जय म ळतो नथी. ॥ ६२॥ एवीरीते कुलादिकनुं निरूपण कर्यु.
धनिष्टा, उत्तराजद्रपदा, अश्विनी, कृत्तिका, मृगशीर, पुष्प, मघा, उत्तराफाल्गुनी ॥ ६३ ॥ चित्रा, विशा खा, मूल, पने उत्तराषाढा ए नक्षत्रो अनुक्रमे प्रायें क रीने श्रावणादिक मासोनी पुनमोने संपूर्ण करे बे. ॥