SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ परिसमाप्तयः ॥ तानि माससमाख्यानि । स्युः ऋदाणि कुलाख्यया ॥ २७ ॥ प्रायोग्रहणतश्चात्र । कदाप्युपकुलो. मुनिः ॥ समाप्तिर्जायते मासां । नैः कुलोपकुलैरपि ॥ ॥ ५० ॥ कुलोमुन्योऽधस्तनानि । जवंत्युपकुलान्यथ ॥ स्युः कुलोपकुलाख्यानि । तेन्योऽप्यधस्तनानि च ॥१ तानि चैवमाहुः-कुलमान्यश्विनी पुष्पो। मघा मूलोत्त रात्रयं ॥ दिदैवतं मृगश्चित्रा । कृत्तिका वासवानि च ॥ ॥ ६० ॥ उपकुव्यानि जरणी । ब्राह्यं पूर्वोत्रयं करः ॥ ऐंद्रमादित्यमश्लेषा । वायव्यां पौष्णवैष्णवे ॥ ६१ ॥ कु. बे, तेन कुलना नामवडे मास नामना नदत्रो होय . ॥ ५७ ॥ यहीं प्रायशब्दना ग्रहणथी कदाचित् नपकुलनदात्रोयी अने कुलोपकुलनदात्रोथी पण मासोनी समा. प्ति थाय . ॥ २७ ॥ कुलनदत्रोथी नीचेना नपकुल नदात्रो होय . अने तेथी पण नीचेना कुलोपकुल ना. मनां नदत्रो होय . ॥ ५५ ॥ तेन नीचेमुजब कहे वाय -अश्विनी, पुष्प, मघा, मूल, त्रण उत्तरा, बे देववाळू, मृगशीर्ष, चित्रा, कृत्तिका अने वासव, ए कुल नदतो . ॥ ६०॥ भरणी, ब्राह्म, त्रण पूर्वा, हस्त, ऐंद्र, थादित्य, अश्लेषा अने वायव्यमा पौष्ण तथा वैष्णव, ए
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy