________________
( २१५ ) पूर्णिमानां । द्वादशानामपि क्रमात् ॥ एषामुमूनां नाम्ना स्यु- र्नामधेयानि तद्यथा ॥ ६९ ॥ श्राविष्टी च प्रौष्टपदी । तथैवाश्वयुजीत्यपि । कार्तिकी मार्गशीर्षा च । पौषी माघीच फाल्गुनी ॥ ६६ ॥ चैती च वैशाखी ज्येष्टी | मौबीत्याख्या तथा परा || व्यापादीत्यन्विता एताः । सदारूदाश्च कर्हिचित ॥ ६७ ॥ श्रविष्टा स्यानिष्टेति । तयेंदु - युक्तान्विता ॥ श्राविष्टी पौर्णमासी स्या - देवमन्या छा पि स्फुटं ॥ ६० ॥ यदा चोपकुलाख्यानि । समापयंति पूर्णिमाः । पाश्चात्यानि तदैतेन्यः । श्रवणादीन्यनुक्रमा॥ ६४ ॥ पने तेथीज ते नवोनां नामथी अनुक्रमे बारे पुनमोनां नामो थाय बे, ते नीचेमुजब वे ॥ ६५ ॥ श्राविष्टी. प्रौष्टपदी, अश्वयुजी, कार्तिकी, मार्गशीर्षी, पौबी, माघी, फाल्गुनी ॥ ६६ ॥ चैत्र, वैशाखी, ज्येष्टी त था मौली एवां बीजां नामवाळी, पने घ्याषाढी एवी रीते मळेल एवी ते कोक वखते सदारूढा वे. || ६ || त्रे. श्रविश ए धनिष्टा छे, छाने चंद्रयुक्त तेसहित श्राविष्टी पू र्णिमा थाय, एवीरीते बीजी पूर्णिमाने पण प्रकटरीते जाणवी ॥ ६० ॥ ज्यारे उपकुलनामनां नक्षत्रो पूर्णि मानने समाप्त करे वे, त्यारे तेथी पावलां श्रवणादि