SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 1 ( १९०१ ) ज्येष्टायाः शशिना समं ।। ६९ ।। नून्याद्यानि षनेषु । बाह्यमंमलवर्तिषु || इंदोर्ददिदिक्स्थानि । संयुज्यतेऽमुना समं ।। ६२ ।। पूर्वोत्तराषाढयोस्तु | बाह्यताराव्यपेक्षया ॥ याम्यायां शशिना योगः । प्रज्ञप्तः परमर्षिनिः ॥ ६३ ॥ योर्द्वयोस्तारयोस्तु | चंद्रे मध्येन गछति || जवेत्प्रमर्दयोगोऽपि । ततो योगोऽनयोर्द्विधा ॥ ६४ ॥ उदीच्यां दिशि योगस्तु । संभवेन्नानयोर्नयोः ॥ यदान्यां परतश्चारो | दापोर्न वर्त्तते ॥ ६५ || विभिन्नमं मलस्थानां । पृथक्मंडलवर्त्तिनां ॥ नक्षत्राणां चंद्रमसा । यथायोगस्तथो नो तो चंद्रमा प्रमर्दयोगज थाय वे ।। ६९ ।। बहारनां मंगलमां नदवो होते छते चंद्रथी दक्षिणे रहेला पहेला छनतो तेन साधे जोमाय बे. ॥ ६२ ॥ पने बहार - ना तारानी अपेक्षाये पूर्वाषाढा तथा उत्तराषाढानो चंद्र साथेनो संयोग दक्षिण दिशामां ज्ञानीजए कहेलो वे. ॥ ॥ ६३ ॥ ने बबे ताराना मध्यमांथी चंद्र जाते ते प्रमर्दयोग पण थाय, खने तेथी तेजनो योग वे प्रकास्नो बे ॥ ६४ ॥ उत्तरदिशामां तो या वन्नेनो संयोग संत नथी, केमा बन्नेथी व्यागळ कोइ पण दिसे चंद्रन गति यती नथी. ॥ ६५ ॥ जुदा जुदा मंड
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy