SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ (१७२) च्यते ॥६६ ।। स्वस्वकालप्रमाणेना-टाविंशत्या किलोमुभिः ।। निजगत्या व्याप्यमानं । क्षेत्रं यावदिभाव्यते ॥ ॥ ६७ ॥ तावन्मानमेंकमर्ध-मंमलं कटप्यते धिया ।। हितीयोमुकदंबेन । हितीयमधममलं ॥ ६७ ॥ अष्टानव तिशताढ्यं । लदं संपूर्णममलेषु स्युः। सर्वेऽप्यंशा एष च । विज्ञेयो मंडलबेदः ॥ ६ ॥ ननु च-मम्लेषु येषु यानि । चरंत्युमूनि तेष्वियं ।। चंद्रादियोगयोग्यानां । भां. शानां कल्पनोचिता ॥ ७० ॥ सर्वेष्वपि ममलेषु । सर्वो लोमा रहेलां नदात्रोनो चंद्रसाथे जेम संयोग थाय ने ते कहे . ॥ ६६ ॥ पोतपोताना कालना प्रमाणवडे करीने पोतानी गतिथी अठावीस नदात्रोवडे व्याप्त थतुं जे. ट्यं क्षेत्र जणाय, ॥ ६७ ॥ तेवहुं एक अधु मंडल बु. हिथी कल्पवू, अने बीजां नदत्रसमूहथी बीजं अर्धमंमल कल्पवं. ॥ ६० ॥ संपूर्ण मंडलोमां सघळा मळी एक लाख नव हजार पाउसो अंशो थाय, अने तेने मंडलबेद जाणवो. ॥ ६ए । यही शंका करे ने के-जे मंडलोमां जे नदात्रो चाले , ते मां चंद्रादिकना योगने लायक नदात्रोना अंशोनी कल्पना चित, ॥७०॥ परंतु सर्व मंगलोमां सर्व नदात्रोना भागोनी कल्पना के
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy