SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (१००) योगस्तदा स्वजावतः ॥ शेषेष्वेव मंमनेषु । जवेचारो हिमातेः ॥ ५७ ॥ सर्वातमैडलस्थाना-मेषामुत्तरवर्तिता चंद्राक्ता तदेव्यश्च । विधोदक्षिणवर्तिता ॥ २७ ॥ मध्यमीयमम्लेषु । यान्युक्तान्यष्ट तेषु च ॥ विना ज्येष्टां त्रिधा योगः । मप्तानां शशिना समं ॥ ए॥ औत्तराहो दाक्षिणात्यो । योगः प्रमर्दनामकः ॥ श्राद्यो बहिश्वरे चंड़े । द्वितीयोंतश्चरे स्वतः ॥ ६० ॥ प्रमर्दो भविमा नानि । निवेदोर्गबतो नवेत् ।। योगः प्रमर्द एव स्याते नदात्रोसाथे संयोग थाय , त्यारे स्वभावधी बाकीना मंम्लोमांज चंद्रनी गति थाय . ॥ २७ ॥ सर्वयी अंद. रना मंडलमां ज्यारे तेन होय , त्यारे तेनन चंथी नुत्तरमा होवापणु, अने तेनयी चंद्रनुं दक्षिणमां होवापणुं युक्त ने ॥ १७ ॥ मध्यमंमलोमां जे पाठ नदात्रो कह्यां ने, ते मां ज्येष्टाविना सात नदात्रोनो संयोग चं द्रनी साथे त्रण प्रकारे . ॥ ए॥ नत्तरतरफनो घ. ने दक्षिणतरफनो प्रमर्दनामनो योग थाय , तेमां चंद्र बहार चालते ते पहेलो, घने अंदर चालते ते बीजो पोतानी मेळे थाय .॥ ६० ॥ नदत्रोना विमानो. ने नेदीने चंद्र जाते छते प्रमर्द थाय ने, अने ज्येष्टा
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy