SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (१७) डलानां सर्वेषां । मंडलेष्वमृतातेः ॥ समवतारस्तत्राद्यमाये शशांकमंडले ॥४३॥नमंमलं द्वितीयं च । तती. ये चंद्रमंडले ॥ षष्टे तृतीयं विज्ञेयं । लवणोदधिनाविनि ॥ ४ ॥ चतुर्थ सप्तमे ज्ञेयं । तथा पंचममष्टमे ॥ वि. ज्ञेयं दशमे षष्ट-मेकादशे च सप्तमं ॥ ४५ ॥ अष्टमं च पंचदशे । शेषाणि तु सदोमुनिः ॥ सप्त चंद्रमंडलानि । रहितानि विनिर्दिशेत् ॥ ४६ ॥ एषां चंद्रमंडलानां । प. रिक्षेपानुसारतः ॥ पूर्वोक्तविधिना भानां । मुहर्तगतिराप्यते ॥ ४ ॥ इति चंद्रमंडलावेशः॥ अभिजिबूवणश्चैष । मेळववासारूं ॥ ४२ ॥ सघतां नदालमंडलोने चंद्रमंडलो. मां उतारी थे, तेमां पहेवू नदत्रमंडल पहेला चंद्रमंडल मां ने, ॥ ३ ॥ बीजु नदात्रमंडल चंद्रना वीजा मंडलमां ने, अने त्रीजु नदातममल लवणसमुऽमा रहेला उछा चंद्रमंमलमां जाणवू ॥ ४ ॥ चोथु सातमामां तथा पां: चमुं बाठमामां, अने दशमामां, तथा सातमुं अ. ग्यारमामां जाणवू. ॥ ४५ ॥ वळी थाउमुं पंदरमामां ने, घने बाकीनां चंद्रमंडलो हमेशां नक्षत्रविनानां .॥४६॥ था चंद्रमंमलोना घेरावानने अनुसारे पूर्व कहेली विधिमुजब नदात्रोनी मुहूर्तगति थावे . ॥ ४ ॥ एवी.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy