________________
(१००) धनिष्टा शततारिका ॥ पूर्वोत्तरा भद्रपदा । रेवती पुनर. श्विनी ॥ ४ ॥ नरणी फाल्गुनी पूर्वा । फाल्गुन्येव त. थोत्तरा ॥ स्वातिश्च हादशैतानि । सर्वात्यंतरमंडले ॥ ॥ ४५ ॥ चरंति तन्मंडलाध । यथोक्तकालमानतः ॥ पू. रयंति तदन्याध । तथा तान्यपराण्यपि ॥ ५० ॥ पुनर्वसूमघाश्चेति । इयं द्वितीयमंडले ॥ तृतीये कृत्तिकास्तुयें । चित्रा तथा च रोहिणी ॥ ५१ ॥ विशाखा पंचमे षष्टेऽनुराधा सप्तमे पुनः ॥ ज्येष्टष्टिमे त्वष्ट भानि । सदा च. रंति तद्यथा ॥ ५५ ॥ पार्दा मृगशिरः पुष्पो- ऽश्लेषा रीते चंद्रममलनो थावेश जाणवो. ॥ अभिजित, श्रवण, धनिष्टा, शततारिका, पूर्वोत्तरभद्रपदा, रेवती, अश्विनी, ॥ ॥ ४ ॥ भरणी, पूर्वाफाल्गुनी, उत्तराफाल्गुनी, तथा खाति ए बार नदत्रो सर्वथी अंदरना मंमलमां. ॥ष्णा पूर्व कहेला काळ्पमाणमां तेन ते अर्धा मंडलमां गमन करे , अने तेना बीजा अर्धनागने बीजां नदात्रो पूर्ण करे . ॥ १०॥ पुनर्वसु घने मघा ए बे बीजा मंडलमां, कृत्तिका वीजामां, अने चित्रा तथा रोहिणी वोथामां, ॥ ५१ ॥ विशाखा पांचमामां, अनुराधा ठामां, ज्येष्टा सातमामां, अने आठमामां हमेशां पाठ न