________________
( १०६.) मंडले ॥ ३७॥ तथाहि
लदत्रयं योजनाना-मष्टादशसहस्रयुक ॥ शतत्रयं पंचदशं । परिक्षेपोत्यममले ॥ ३० ॥ अयं त्रिभिः सप्तषः ष्टि-सहितैस्ताडितः शतैः । कोट्य एकादश लदा । श्रटषष्टिः किलाधिकाः ॥ ३ए । सहरेकविंशत्या । शतैः षभिः सपंचन्तिः ॥ राशेरस्यैकविंशत्या । सहजैनवनिःशतैः ॥ ४ ॥ हृते षष्टयधिक गे । मुहूर्तगतिराप्यते ॥ नदवाणां किल सर्व-बाह्यमंडलचारिणां ॥ ४१ ॥ ति मुहूर्तगतिः ।। षट्सु शेषमंझलेषु । मुहूर्तगतिसंविदे ॥ सु. खेन तत्तत्परिधि-झानाय क्रियतेऽधुना ॥ ४२ ॥ नमहोय . ॥ ३१ ॥ ते कहे -
मेला मंगलनो घेराको तण लाख बढार हजार वणसो पंदर जोजननो ने, ॥ ३० ॥ तेने त्रणसो सडसडे गुणवाथी अग्यार क्रोम बडसठ लाख ॥ ३५ ॥ एकवीस हजार छसो पांच थाय, ते स्कमने एकवीस हजार न. वसो ॥ ४० ॥ साठे नागवाथी सर्वथी बहारना ममलमां चालनारां नदबोनी मुहूर्तगति थावे . ॥ ४१ ॥ एवी. रीते मुहूर्तगति जाणवी. ॥ हवे बाकीनां छ मंमलोमां सहेलाथी मुहूर्तगति जाणवामाटे, तेना घेरावानुं ज्ञान