________________
(१०५) न राशिना ॥ कथं विभाज्योऽसदृश-स्वरूपत्वादसौ ततः ॥ ३५ ॥ तेनैवाईति गुणनं । गुणितो येन नाजकः । ततस्त्रिभिः शतैः सप्त-षष्ट्याढयैरेष गुण्यते ॥ ३३ ॥ जाता एकादश कोट्यः । षट्पंचाशच लदिकाः ॥ सप्तत्रिंशत्सहस्राणि । षदशती च त्रिषष्टियुक् ॥ ३४ ॥ सह
रेकविंशत्या । षष्टयाढ्यैर्नवनिः शतैः ॥ भागेऽस्य राशेः प्रागुक्ता । मुहूर्तगतिराप्यते ॥ ३५ ॥ तथा योजनानां त्रिपंचाश-वृती सैकोनविंशतिः ॥ सहस्रैरेकविंशत्या । षष्टयाढ्यैर्नवभिः शतैः ॥ ३६॥ भक्तस्य योजनस्यांश सहस्राः षोडशोपरि ॥ सपंचषष्टिस्त्रिशती । गतिः सर्वोत्यशकाय? माटे, ३१ जेवडे नाजकने गुणेलो ने, तेवडेज तेने गुणवी जोश्ये, अने तेथी ते स्कमने त्र
सो समसठे गुणवी, ॥ ३३ ॥ त्यारे घग्यार क्रोम ब. पन लाख सामनीस हजार सोने त्रेसठ थया, ॥ ३४ ॥ ते रकमने एकवीस हजार नवसो साठे भांगवाथी पूर्वे कहेली मुहूर्तगति थावे जे. ॥ ३५ ॥ वळी-त्रेपनसो जंगणीस पूर्णाक जोजन, तथा तेपर एकवीस हजार नवसो साठे भांगेला ॥ ३६ ।। एक जोजनना शोळहजार त्रणसो पांसठ नागजेटली गति सर्वथी बेल्ला मंमलमां