SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ (१ ) रोरुत्तरदिग्भागं । प्रकाशयति दीपक्त् ॥ ४ ॥ औत्तरा. हः पतंगस्तु । सर्वांतमंडलाश्रितात् ॥ औत्तरार्धादिनिर्ग त्य । मेरोदक्षिणपूर्वतः ॥ ५ ॥ द्वितीयस्य मंमलस्य । दक्षिणार्धमुपाश्रितः ।। मेरोर्दविणदिग्नागं । प्रकाशयति लीलया ॥ ७६ ।। क्षेत्रमान्यां च यत्स्पृष्टं । तस्याह्नः प्रथ. मदणे ॥ द्वितीयं ममलं बुख्या । कटप्यते तदपेदया । ॥ ७ ॥ एवं च-एकैकस्मिन्नहोरात्रे । एकैकमर्धममलं ॥ संक्रम्य संचरंतौ ता-वन्योन्यव्यवहारतः ॥ ७ ॥ बीजा ममलना उत्तरार्धमां दाखल यश् चालतोयको मेरुथी उत्तरतरफना भागने दीपकनीपेठे प्रकाशे . ॥ ॥ ॥ अने उत्तरवाजुए सूर्य सर्वथी अंदरना मंडला. ना उत्तरार्धमांथी निकळीने मेरुथी दक्षिणपूर्वे ।। ५ ॥ बीजा मंडलना दक्षिणार्धमां दाखल थश् मेरुथी दक्षिणतरफना नागने सहेलाथी प्रकाशे . ॥ ६॥ हवे ते बने सूर्योए ते दिवसना पहेले दाणे जे क्षेत्र स्पर्शेढुंबे, तेनी अपेदाये बीजं मंमल बुध्थिी कल्पी लेवं. ॥७॥ अने एवीरीते- एकेका अहोरात्रमा एकेका अर्धा मंडलमां संक्रमीने परस्पर व्यवहार चालता एवा ते बने सूयो, ॥ 1 ॥ दिवसे दिवसे दरेक मुहूर्तना बे एकसठी
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy