SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ( १३० ) त्येकं हौ मुहूर्तेक - पष्टिजागौ दिने दिने || रुपयंतौ सर्वबाह्य - मंगलावधिगतः || ५ || तस्मात्पुनः सर्ववाद्या - र्वाचीनमंडल स्थितात || दक्षिणार्धाद्विनिर्गत्य | सर्वा त्यमंलाश्रितं ॥ [ ० ॥ उत्तरार्धं स विशति । यः प्रकाशितवान् पुरा । रविर्मेरोर्याम्यभागं । सर्वान्यंतरमंमले ॥ ॥ १ ॥ यस्तु तत्रोत्तरभाग - म दिदीपविः पुरा ॥ स सर्व बाह्यार्वाचीन - मंडलस्योत्तरार्धतः ॥ २ ॥ निर्गत्य दीपयेद्याम्य - म सर्वोत्यमंडले ॥ याद्यं संवत्सरस्यार्ध - मेवमान्यां समाप्यते ॥ ३ ॥ ततस्तौ दावपि खी । सौ I या जागोने खपावताका सर्वथी बहारना मंगलमां यावे वें. ॥ ८५ ॥ वळी सर्वश्री बदारना पर्वाचीन मंगलमां रहेला ते दक्षिणामांयी निळीने सर्वथी बेल्ला मं मलमा रहेला ॥ ९० ॥ उत्तरार्धमां ते दाखल थाय बे, के जे सूर्ये प्रथम सर्वथी अंदरना मंडलमां मेरुना दक्षि नागने प्रकाशेलो दतो. ॥ ५१ ॥ तथा जे सूर्ये त्यां प्रथम उत्तरभागने प्रकाश्यो हतो ते सूर्य सर्वथी बहार - ना पर्वाचीन मंगलना उत्तरार्धमथी || २ || निकळीने सर्वथा बेल्लां मंडलमां दक्षिणार्धने दीपावे बे, व्यने एवीरीते ते बन्ने सुर्योथी वर्षनो पहेलो अर्धाग समाप्त
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy