SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ( १२ ) क्रम्य याम्यदिग्नागं । यदा मेरोः प्रकाशयेत् ॥ १९ ॥ तदापरोत्तरदिशि । प्राप्तोऽन्यंतरमंमलं ॥ पन्यो मेरोरुंदनागं | प्रकाशयति जानुमान् ॥ ८० ॥ दक्षिणोत्तरयोर्मे रोः । सर्वोत्कृष्टं दिनं तदा ।। रात्रिः सर्वजघन्यैषोऽहोरावो वत्सरेतिमः ॥ ८१ ॥ यहोरात्रे नवाब्दस्य । चरतः प्र थमे यदि || द्वितीयस्मिन् मंडलेsa | निष्क्रम्यांतरमंम लात् ॥ ८२ ॥ दाक्षिणात्यस्तदा सूर्यः । सर्वात मला श्रितात् || विनिर्गत्य दक्षिणार्धा - हायव्यां सुरभृतः ॥ || ३ || द्वितीयस्य मंडलस्यो - तरार्धमाश्रितश्चरन् ॥ मे दक्षिणतरफा जागने प्रकाशे वे ॥ ५ ॥ त्यारे बीजो सूर्य मेरुथी पश्चिमोत्तरागमां अंदरना मंगलमां दाखल थने मेरुना उत्तरतरफना भागने प्रकाशे वे ॥ ८० ॥ ने ते वखते मेरुखी दक्षिणे पने उत्तरे सर्वथ मोटो दिवस, तथा सर्वथी जघन्य रात्रि थाय बे ने ते वर्ष - मां बेलो व्यहोरात्र बे ॥ ८१ ॥ पछी ज्यारे ते बन्ने सूर्यो नवा वर्षना पहेला अहोरात्रमां अंदरना मंगलमांथी निकळीने बीजा मंडलमां चाले बे ॥ ८२ ॥ त्यारे द दितरफनो सूर्य सर्वथी अंदरना मंडलमा रहेला दक्षि णार्धमांथी निकळीने मेरुथी वायव्य दिशामां ॥ ८३ ॥
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy