________________
उपहेशप : भाग-२ उदाहरणान्येवानुक्रमेण भावयन् रुद्रोदाहरणमेवाश्रित्य गाथाष्टकेनाहरुद्दो सिक्खवणाए, साहुपओसी विसम्मि सादेव्वं । आलुगहत्थे साहण, देवयकहणाए निच्छूढो ॥३९५॥ उन्निक्खमणं वाही, मरणं नरगेसु सत्तसुववातो । कुच्छियतिरिएहितो, तहा तहा दुक्खपउरेहिं ॥३९६॥ एगिदिएसु पायं, कायठिती तह ततो उ उव्वट्टे । सव्वस्स चेव पेसो, ठाणेसु इमेसु उववन्नो ॥३९७॥ बब्बरपुलिंदचंडाल-चम्मगररयगदासभियगेसु । चुन्नउरे सेट्ठिसुओ, एत्तो तक्कम्मनिट्ठवणं ॥३९८॥ तित्थयर जोगपृच्छा, कहणे संबोहि किमिह पच्छित्तं । तब्बहुमाणो पंचसयवंदणाभिग्गहो विणए ॥३९९॥ कहवि असंपत्तीए, अभुंज छम्मास काल बंभसुरो । तित्थयरभत्ति चवणं, चंपाए चंदरायसुओ ॥४००॥ बालस्स साहुदंसण, पीती सरणमधिती य तव्विरहे । पियसाहु नाम वद्धण, पवजाभिग्गहग्गहणं ॥४०१॥ (परिवालण आराहण, सुक्काई जहक्कमेण उववाओ । सव्वत्थागम पव्वजसेवणा सिद्धिगमणं ति ॥४०२॥)
इह क्वचिद् गच्छे स्वस्थसलिलोज्वलातुच्छसाधुसमाचारे, अत एव समुच्छिन्नस्वपक्षपरपक्षगतसर्वक्लेशे नभस्तल इव स्फुरितविमलमङ्गले महीमण्डलमध्योपलब्धशुद्धप्रसिद्धिबुधे देवमानवमान्यगुरौ प्रपञ्चितकाव्ये पूर्वविशुद्धानुष्ठानोऽपि पर्यायेण राहुरिव स्वभावादेव मलिनप्रकृतिरेको रुद्रनामा क्षुल्लकः समभूत् । स च तेषु तेषु साधुसमाचारेषु प्रमाद्यन् स्मारणवारणनोदनप्रतिनोदनादिभिरनवरतमपरसाधुभिः शिक्षापणायां क्रियमाणायां साधुप्रद्वेषी' शिक्षापकसाधुविषये तीव्रमत्सरः समजायत । अन्यदा च तेन सर्वमपि तं गच्छमुपहन्तुमिच्छता पापेन पानभोजने विषं निक्षिप्तम्। तस्मिंश्च निक्षिप्ते सति सह देवेन हिताहितचिन्तकेन वर्त्तते यो गच्छः स सहदेवस्तद्भावस्तत्त्वं तत् समभूत् । कथम् ? 'आलुका हस्ते' आलुकायां भाजनविशेष साधुभिर्जलादानार्थं हस्ते प्रसारिते सति 'साधना' निवेदना कृता आकाशान्वितया वाचा, यथा मा १. इयमपि गाथा सर्वेष्वस्मत्समीपस्थेष्वादर्शपुस्तकेषु नास्ति, टीकाव्याख्यानानुरोधेन तु संदृभ्यात्र लिखिता ।