________________
३०२
उपद्वेशप: : भाग-२
इक्खाहारा सोत्तियमुहदुक्खणयम्मि सन्नपासणया । इक्खुफलति य भक्खण, गवेसणा चेव जत्तेण ॥७५१ ॥ एवं नियसन्नायवि, भक्खण कालेण दंसणं तस्स । पुच्छण साहण पीती, ततो य आहार बोल्लंति ॥७५२॥ भक्खामि णिच्चमुच्छ्रं, किं ण लभसि तप्फले ण होंतित्ति । दंसेमि अहं भद्दत्ति दंसणे हंत सण्णेसा ॥७५३ ॥
कस्स ममं चिय किं णो, अच्छा कालेण कढिणभावाओ । सच्चं ण अण्णहेयं, विण्णासणओ तहा णाणं ॥७५४॥ पच्छायावो बोहणमेसा लोगट्टिई ण तत्तमिणं । आणायारो सेयं तत्तो सुद्धी उ जीवस्स ॥७५५ ॥ णियसागम कहणं, पायच्छित्तकरणं च जत्तेण । सवणं च तत्तनाणं, आसेवणमुचियजोगस्स ॥७५६॥ ता जह सो असुइभया, मोहाओ असुइभक्खणं पत्तो । तह दुक्खभया तंपि हु, मा दुक्खोहं समादियसु ॥७५७ ॥ सत्थ भणिएण विहिणा, कुणसु तुमं एत्थ दुक्खपडियारं । अप्पवहो पुण सावग !, पडिसिद्धो सव्वसत्थे ॥७५८ ॥ अप्पपरोभयभेया, तिविहो खलु वण्णिओ वहो समए । जंतेणाकालम्मी, इओवि दोसोत्ति एसाणा ॥७५९॥ दोसा उ य णराणं, विण्णेयं सव्वमेव वसति । जं पावफलं दुक्खं, ता अलमेएण पावेण ॥७६०॥ अण्णं च निमित्ताओ, मुणेमि णेगंतियं तुहं वसणं । अवि अब्भुदयफलमिणं, ता चिट्ठह जाव अनंति ॥७६१ ॥
एवंति अब्भुवगयं, ठिओ य णयराओ बाहिरे राया । धम्मक हसवण तोसो, सूवणं तत्थेव विहिपुव्वं ॥७६२ ॥