________________
૨૬૩
उपहेश५६ : माग-२
अहिदंसे जीवावण, कहणा संवेग किं करेमित्ति । चय परदारं चत्तं, हंत कत्यथो सि पणिहाणा ॥७१६॥ एत्थं अकरणणियमो, जाओ संसारबीयडहणो त्ति । उवरिपि तप्पभावा, तप्पालणधम्मवुड्डीए ॥७१७॥ एएण पगारेणं, परपुरिसासेवणम्मि काऊण । अकरणणियमं एया, णियमेण गया य सुरलोयं ॥७१८॥ तत्तो चुयाउ चंपापुरीए जायाओ सेट्ठिधूयाओ । रूववती उ तारा सिरि विणयदेविनामाओ ॥७१९॥ परिणीया जम्मंतरजिणपारणदाणदेवचुयएणं । विणयंधरनामेणं, रूववया इब्भपुत्तेण ॥७२०॥ गयसीसे वेयाली, दाणरओ दिनभोयणे नियमा । बिंदुजाणे जिणदसणाओ सद्धा य दाणं च ॥७२१॥ घुटुं च अहोदाणं, दिव्वाणि य आहयाणि तूराणि । देवा य सन्निवतिया, वसुहा चेव वुट्ठा य ॥७२२॥ सद्धातिसया दंसण, विणिओगो तीए सावगत्तं च । सुरलोगगमण भोगा, चवणं जाओ य सेट्ठिसुओ ॥७२३॥ तेणोढा जणवाओ, रूववती धम्मबुद्धि निवरागो । निवकडगपीतिकारणगाहाए लिहावणं चेव ॥७२४॥ पसयच्छि रतिवियक्खणि, अज्जम भव्वस्स तुह विओयम्मि । सा राई चउजामा, जामसहस्सं व वोलीणा ॥७२५॥ भुजग्गह तत्तो देवि चेडिवासपुडयम्मि किल दिट्ठा । कइयवकोवो पउरम्मि पेसणा लिविपरिक्खणया ॥७२६॥ बहुसो विमरिसियालोयणा य मिलियत्ति तह निवेयणया । इय दोसगारि एसो, णायं तुब्भेहिं एयंति ॥७२७॥