________________
૨૬૧
ઉપદેશપદ : ભાગ-૨
णिवमंतिसेट्ठिपमुहाण णायमेत्थं सुयाउ चत्तारि । रइबुद्धिरिद्धिगुणसुंदरीउ परिसुद्धभावाओ ॥६९६॥
नृपमन्त्रिप्रेष्ठिप्रमुखानां राजसचिवश्रेष्ठिपुरोहितानामित्यर्थः, ज्ञातमुदाहरणमत्र पापाकरणनियमे सुता दुहितरश्चतस्त्रः । ताश्च नामतो रतिबुद्धिऋद्धिगुणसुन्दर्यः, सुन्दरीशब्दस्य प्रत्येकं योजनात् रतिसुन्दरी बुद्धिसुन्दरी ऋद्धिसुन्दरी गुणसुन्दरी चेति । कीदृश्य इत्याह-परिशुद्धभावाः शरदिन्दुसुन्दरशीलपरिणतय इति ॥६९६॥
હવે અહીં દષ્ટાંતો કહેવાની ઇચ્છાવાળા ગ્રંથકાર કહે છે
ગાથાર્થ–પાપ અકરણનિયમ વિષે રાજા, પ્રધાન, શેઠ અને પુરોહિતની રતિસુંદરી, બુદ્ધિસુંદરી, ઋદ્ધિસુંદરી અને ગુણસુંદરી એ નામવાળી તથા પરિશુદ્ધ ભાવવાળી ચાર પુત્રીઓનું દૃષ્ટાંત છે.
ટીકાર્ય-પરિશુદ્ધભાવવાળી શરદઋતુના જેવા સુંદર શીલના પરિણામવાળી. (૬૯૬) अथासां कथानकानि संगृह्णन् साकेतेत्यादिकां गाथाद्वात्रिंशतमाहसाकेए रायसुया, सड्डी रतिसुंदरित्ति रूववई ।। नंदणगसामिणोढा, सुयाए रागो उ कुरुवतिणो ॥६९७॥ जायणदाणा विग्गह, गह रागनिवेयणम्मि संविग्गा । तनिव्वत्तण चिंतण, चाउम्मासम्मि वयकहणा ॥६९८॥ पडिवालणं तु रण्णो, तीए तह देसणा असक्कारो । पुनम्मि य निब्बंधे, फलवमणं तहवि न विरागो ॥६९९॥ किं एत्थ रागजणणं, अच्छीण पयावितो न मोलंति। संवेगा तद्दाणं, विम्हियरन्नो विरागो य ॥ ७००॥ गंभीरदेसणा उ उभयहियमिणंति पावरक्खा य । रन्नो बोही तोसो, करेमि किं चयसु परदारं ॥७०१॥ वयणं तोसा अकरणणियमो तीए एत्थ वत्थुम्मि । रन्नो सोगा उस्सग्ग देवया अच्छि णिवथेजं ॥७०२॥ एत्थेव मंति धूया, एरिसिया बुद्धिसुन्दरी नाम । पासायले य दिट्ठा, रना अज्झोववन्नो य ॥७०३॥