________________
૧૮૯
ઉપદેશપદ : ભાગ-૨ साहुवगारित्ति अहं, णामड्लो तह समुद्दिसिउमाओ । एयाए अवत्थाए, तं अच्छसि भत्तलोहिल्लो ॥६३१॥ अमयमिव मण्णमाणो, तं फरुसगिरं तु सो ससंभंतो । चरणगओ खामेई, धुवइ य तं समललित्तं ॥६३२॥ उटेह वयंमोत्ती, तह काहामी जहा हु अचिरेण । होहिह णिरुया तुब्भे, बेई ण तरामि गंतुं जे ॥६३३॥ आरुह मे पिट्ठीए, आरूढो तो तहिं पहारं च । परमासुइदुग्गंधं, मुयई पट्टीए केसयरं ॥६३४॥ बेइ गिरं धिय मुंडिय!, वेगविहाओ कउत्ति दुक्खविओ । इय बहुविहमक्कोसइ, पए पए सोवि भगवं तु ॥६३५॥ ण गणइ तं फरुसगिरं, ण य तं गरहइ दुरहिगंधं तु । चंदणमिव मण्णंतो, मिच्छा मि दुक्कडं भणइ ॥६३६॥ चिंतेइ किं करेमी, कह णु समाही भवेज साहुस्स । इय बहुविहप्पगारं, णवि तिण्णो जाव खोभेउं ॥६३७॥ ताहे अभित्थुणित्ता, गओ तओ आगओ य इयरो उ । आलोइए गुरूहिं, धण्णोत्ति तहा समणुसिट्ठो ॥६३८॥ जह तेणमेसणा णो, भिण्णा इय एसणाए जइयव्वं । सव्वेण सया अद्दीणभावओ सुत्तजोएण ॥६३९॥ धिज्जाइसोमिलज्जो, आदाणाइसमिईए उवउत्तो । गुरुगमणत्थं उग्गाहणा उ गमणे णियत्तणया ॥६४०॥ तह मुयण सम्म चोयण, किमेत्थ सप्पो त्ति एव पडिभणिओ । संविग्गो हाऽजुत्तं, भणियंति सुराएऽणुग्गहिओ ॥६४१॥ तह सप्पदंसणेणं, सुटुयरं तिव्वसद्धसंपण्णो । दंडग्गहणिक्खेवे, अभिग्गही सव्वगच्छम्मि ॥६४२॥