________________
૧૮૪
ઉપદેશપદ : ભાગ-૨ ગાથાર્થ–ટીકાર્થ– જૈન મતમાં પૂર્વાચાર્યોએ સમિતિ-ગુણિઓનાં વરદત્ત સાધુ વગેરે આઠ દૃષ્ટાંતો કહ્યાં છે. તે દૃષ્ટાંતોને હું સંક્ષેપથી કહીશ. (૬૦૭)
एतान्येवैकोनपञ्चाशद्( षट्पञ्चाशद् )गाथाभिर्व्याचष्टेवरदत्तसाह इरियासमितो सक्कस्स कहवि उवओगो । देवसभाए पसंसा, मिच्छदिट्ठिस्सऽसदहणं ॥६०८॥ आगम वियारपंथे, मच्छियमंडुक्कियाण पुरउत्ति । पच्छा य गयविउव्वण, बोलो सिग्यो अवेहित्ति ॥६०९॥ अक्खोभिरियालोयणगमणमसंभंतगं तहच्चेव ।। गयगहणुक्खिवणं पाडणं च कायस्स सयराइं ॥६१०॥ ण उ भावस्सीसिंपि हु, मिच्छा दुक्कड जियाण पीडत्ति। अवि उट्ठाणं एवं, आभोगे देवतोसो उ ॥६११॥ संहरण रूवदंसण, वरदाणमणिच्छ चत्तसंगोत्ति । गमणालोयणविम्हय, जोगंतरसंपवित्ती य ॥६१२॥ संगयसाह कारणिय रोहगे भिक्खणिग्गमण पुच्छा । कत्तो तुब्भे णगराओ को अभिप्पाओ णवि जाणे ॥६१३॥ तत्थ वसंताण कहं, अव्वावारा उ किमिह जंपंति । एत्थवि अव्वावारो, किं साहणमाणमेत्थंपि ॥६१४॥ सम्मइ दीसइ किंची, सव्वं साहिजए न सावजं । किं वसहेत्थ गिलाणो, किमिहाडह अपडिबंधाओ ॥६१५॥ चारग तुब्भे समणा, को जाणइ अप्पसक्खिओ धम्मो । ण ह एत्थं छुट्टिज्जइ, जं जाणह तं करेजाहि ॥६१६॥ कह सत्ति मिय णु सत्तिमयसासण को णु एस सव्वण्णू । एमाइ अणुचियं सइ, भासासमिओ ण भासेइ ॥६१७॥ वसुदेव पुव्वजम्मे, आहरणं एसणाए समिईए । मगहा णंदिग्गामे, गोयम धिज्जाई चक्कयरो ॥६१८॥