SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ૪૨૭ 64हे श५६ : माग-१ साधनं च मूककेन प्राच्यवृत्तान्तस्य कृतम् । अप्रत्ययनमश्रद्धानमर्हद्दत्तस्योत्पन्नम् । ततोवैराग्याद्मूककप्रव्रज्याजाता ।मृतस्यचदेवलोके स्वर्गलाभःसमजनीति ।तत्रस्थस्य च तस्यावधेः प्रयोजनम् । जाणण'त्ति ज्ञातं च यथा गाढं निबिडं 'मिच्छंति' मिथ्यात्वमित्येतस्मात् कारणात् संक्लेशो मार्गाश्रद्धानरूपः सम्पन्नोऽस्य ॥३१२॥ ततः प्रतिबोधार्थं 'व्याधिविधानं' जलोदरादिमहारोगकरणम् । तस्य सम्पन्नव्याधेवैद्याः पितृभ्यामाकारिताः तैश्च प्रत्याख्यानं तदनादरणीयतालक्षणं कृतमिति वेदना महती जाता। निर्विण्णेनाग्निः साधयितुमारब्धः । देवस्य 'सबरघोसण'त्ति सबररूपकरणं, घोषणा च यथाहं सर्वव्याधिवैद्यः । दृष्टोऽसौ तेन, भणितं च रौद्रोऽयं व्याधिः प्रयत्नेनापगमिष्यति ॥३१३॥ ___ ममाप्येष व्याधिरासीत् । तस्मादेवं निःसंगरूपोऽटामि ग्रामनगरादिषु यापनाहेतोबर्बाधानिवृत्तिनिमित्तम् । 'एसोवि हुत्ति एषोऽपि यद्येवमहमिवाटति ततः स्फुटयामि व्याधिमित्येवमुक्ते प्रतिपत्तिरङ्गीकारोऽनेन कृतः ॥३१४॥ ततश्चत्वरं नीत्वा 'मातृस्थानं' मायारूपं कृतम्, यथा-चत्वरपूजा तत्र तस्योपवेशनं तथाविधमन्त्रौषधादिप्रयोगः, ततो व्याधिनिर्गमनं प्रत्यक्षरूपस्य दर्शितं तत्क्षणमेवावेदना वेदनापगमः । ततश्च प्रगुणः समजनि । ततो 'असमय'त्ति असमयोऽयं प्रव्रज्याया इत्यात्मनि साधुविकुर्वणं साधुरूपकरणम् । 'उवाय मो'त्ति उपायोऽयमिति कृत्वा द्रव्यप्रव्रज्या लिङ्गग्रहणरूपा तस्य तदा तेन दत्ता ॥३१५॥ ... सुरे च स्वस्थानं गते 'तत्त्यागात्' प्रव्रज्यापरित्यागाद् गृहमागमोऽनेन कृतः । एवमनेन विधिना आदिप्रतिपत्तिरादाविव कलत्राद्यङ्गीकाररूपा जाता । तथा पुनर्द्वितीयवारं स एव व्याधिरुत्पादितः । विद्रावणाः स्वजनाः । वैद्यस्य सबररूपाधारिणः 'पासणे' इति दर्शने सैव प्रज्ञापना ॥३१६॥ एवं प्राग्वत् पुनरपि प्रव्रज्या दत्ता, भणितं च नवरं मया सममटत्वेवं प्रतिपन्ने तेन 'गोणत्तगहणं' कारितो गोणतश्च तच्छस्त्रकोशः । निर्गमस्ततः स्थानात् । उक्तश्च सदापि मत्तुल्या क्रिया कर्त्तव्या ॥३१७॥ अन्यदा देवेन 'गामपलित्तविउव्वण'त्ति ग्रामस्य प्रदीप्तस्य विकुर्वाणमुन्मार्गे गमनं च, यक्षपूज्यपतनं च यक्षस्य पूज्यस्य सतः पतनं, कुडङ्गत्यागी सूकरो विष्ठालग्नो दर्शितः । तथा, कूपे गोर्बलीवईस्य 'जुंजम'त्ति जुंजमाख्यचारिपरिहारेण दूर्वाभिलाषविषयी कृता दर्शितेति ॥३१८॥
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy