________________
(૫૩)
घोडशs us२-४ अभिलाषाभावो न धर्मपथ्ये-न धर्मपथ्यविषये, न च पापा-स्वरूपेण पापहेतु क्रोधकण्डूतिः- क्रोध एव कण्डूतिः, कण्डूशब्दः कण्ड्वादिषु पठ्यते, तस्य क्तिन्नन्तस्य रूपमेतत् ॥९॥
: योगदीपिका : के ते पापविकारा ये धर्मारोग्ये सति न भवन्तीति व्यक्त्या निर्दिशति तन्नास्येत्यादि।
तद् एवं स्थिते अस्य-धर्मतत्त्वयुक्तस्य विषयतृष्णा न भवति, उच्चैः अत्यर्थं, दृष्टिसम्मोहो न प्रभवति, अरुचिः अभिलाषाभावो न धर्मपथ्ये, न च पापा-स्वरूपेण पापहेतुर्वा, क्रोध एव कण्डूतिः शम-घर्षण-कृत-हर्षा ॥९॥
गम्यागम्यविभागं, त्यक्त्वा सर्वत्र वर्तते जन्तुः । विषयेष्ववितृप्तात्मा, यतो भृशं विषयतृष्णेयम् ॥१०॥
विवरणम् : इदानीं विषयतृष्णाया लक्षणमाह - गम्येत्यादि ।
गम्यागम्ये लोकप्रतीते तयोविभागः - आसेवन-परिहाररूपस्तं त्यक्त्वाविषयानियमेन व्यवस्थितः(म्) । सर्वत्र वर्तते जन्तुः-सामान्येन सर्वत्र प्रवर्तते जन्तुःप्राणी विषयेषु-शब्द-स्पर्श-रस-रूप-गन्धेषु अवितृप्तात्मा-साभिलाष एव यतो-यस्या विषयतृष्णायाः सकाशाद् भृशम्-अत्यर्थं विषयतृष्णेयमिति-इयं विषयतृष्णोच्यते ॥१०॥
: योगदीपिका: तत्र विषयतृष्णां लक्षयति-गम्येत्यादि ।
गम्यागम्ये लोकप्रतीते तयोविभाग आसेवनपरिहाररूपस्तं त्यक्त्वा, यतो यस्याः सकाशाद्विषयेषु शब्द-स्पर्श-रस-रूप-गन्धेषु भृशम्-अत्यर्थं अवितृप्तात्माअप्रशान्ताभिलाष एव सर्वत्र जन्तुः वर्तते-प्रवर्तते, इयं विषयतृष्णोच्यते ॥१०॥
(१) माविषय तृष्॥ (२) दृष्टिसंभोड, (3) धर्मपथ्यमा भयि भने (४) पति - ચાર પાપવિકારો હોતા નથી. ૯.
(१) माविषयतृषu:माहोपने २९ ७१, मां प्रसिद्ध भ्य-सभ्य, यितઅનુચિત વિષય સેવનનો અને પરિવારનો વિવેક ભૂલી શબ્દ-રૂપ-રસ-ગંધ અને સ્પર્શઃ આ પાંચ પ્રકારના વિષયભોગોમાં આસક્ત બને છે. પાંચે ઈન્દ્રિયાદિના વિષયોથી સદા અતૃપ્ત રહે છે.) એની વિષયાભિલાષા શમતી નથી. આ પહેલો પાપવિકાર ધર્માત્માઓમાંથી નષ્ટ થયેલો હોય छ. १०
(૨) દૃષ્ટિસંમોહ: બીજો પાપવિકાર દૃષ્ટિસંમોહ ઘણો જ અધમદોષ છે. દૃષ્ટિ એટલે